SearchBrowseAboutContactDonate
Page Preview
Page 1139
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् १०९७ निरपलापेनैव भाव्यं नान्यस्मै वाच्यम् ।। २ ।। सर्वसाधुभिरापत्सु दृढधर्मता कार्या ।। ३ ।। ऐहिकामुष्मिकफलानपेक्षं तपः कार्यम् ।। ४ ।। ग्रहणासेवने शिक्षे आसेवितव्ये । । ५ । । निष्प्रतिकर्मशरीरत्वं कार्यम् ।। ६ ।। यथा नान्यो वेत्ति तथा तपः कार्यम् ।। ४ ।। अलोभता ||८|| || परिषहादिजयः ।। ९ ।। आर्जवम् ।। १० । । संयमविषये शुचित्वम् ।। ११ । । सम्यक्त्वशुद्धिः ।। १२ ।। चित्तसमाधिः ।। १३ ।। आचारपरिपालने मायाया अकरणम् ।।१४।। विनयोपगत्वेन मानाकरणम् ।। १५ ।। धृतिप्रधाना मतिर्धृतिमतिर्धार्या ।। १६ ।। संवेगपरता ।। १७ ।। ॥ स्वदोषप्रच्छादनार्थं या माया सा प्रणिधिरुच्यते सा त्याज्या ।। १८ ।। सुविधिकारिता ।। १९ ।। संवरः ।। २० ।। आत्मदोषोपसंहारः ।। २१ । । सर्वकामविरक्तत्वभावना ।। २२ ।। मूलगुणप्रत्याख्यानम् ।। २३ ।। उत्तरगुणप्रत्याख्यानं ।। २४ ।। द्रव्यभावविषयो व्युत्सर्गः ।। २५ ।। अप्रमत्तता ।। २६ ।। क्षणे २ सामाचार्यनुष्ठानम् ।। २७ ।। ध्यानसम्भृतता ।। २८ ।। मारणान्तिकवेदनोदयेप्यक्षोभता ।। २९ ।। सङ्गानां प्रत्याख्यानम् ।। ३० ।। प्रायश्चित्तकारिता ।। ३१ । । मरणान्ताराधना ।। ३२ । । ततो द्वन्द्वे सिद्धातिगुणयोगास्तेषु । त्रयस्त्रिंशदाशातनासु च ॥ ॥ अर्हदादिविषयासु प्रतिक्रमणसूत्रोक्तासु, पुरतः शिष्यगमनादिषु वा समवायाङ्गोक्तासु ताश्चेमाः शिष्यो राजन्यस्याचार्यादेः पुरतः १ पार्श्वतो वा २ पृष्टतो ३ वा अत्यासन्नं गच्छति ।। ३ ।। एवं तिष्ठति ।। ६ ।। एवमेव च निषीदति ।। ९ ।। बहिर्भूमौ गतो गुरोः पूर्वमुभयसाधारणाम्भसा शौचं करोति ।। १० ।। गुरोः पूर्वं गमनागमनमालोचयति । । ११ । । रात्रौ शब्दं कुर्वतो गुरोर्जाग्रदपि प्रतिशब्दं न दत्ते ।। १२ ।। श्रावकादिकमालापनीयं ॥ गुरोः पूर्वमालापयति ।। १३ ।। अशनाद्यानीय पूर्वमन्येषामालोच्य पश्चागुरोरालोचयति ।। १४ । । एवमन्येषां तत्पूर्वमुपदर्शयति ।। १५ । । एवं गुरोः प्रागशनादिनाऽपरान्निमन्त्रयति ।। १६ ।। गुरूननापृच्छ्य यो यदिच्छति तत्तस्मै प्रचुरं २ दत्ते ।। १७ ।। मनोज्ञं मनोज्ञं स्वयं भुङ्क्ते ।।१८।। ॥६॥ ||७|| Jain Education International EEEEE For Personal & Private Use Only 1161 अथचरणविधिनाम एकत्रिंशमध्ययनम् १०९७ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy