SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ lei isl il चतुरङ्गीयनाम 16 उत्तराध्ययन सूत्रम् २८० llell 16 ॐ तृतीय Isl मध्ययनम् Isl foll lil ||Gll || ilcil llel ||sl liall llell तर्हि शक्तिमितं प्रत्या-ख्यानमङ्गीकृतं स्वयम् । तथा चापरिमाणत्व-स्वीकारस्तस्य नोचितः ।।१०।। किचाशंसावशान्नेव, यावजीवेति पठ्यते । व्रतभङ्गभयात्किन्तु, यावज्जीवेति पठ्यते ।। ९१।। आशंसारहितत्वेन, तत्सावधिकमप्यहो । प्रत्याख्यानं न दोषाय, कायोत्सर्गनिदर्शनात् ।। ९२।। इत्यादिवन्ध्यवचनं, न यदा स्वीचकार सः । तदा सर्वेऽपि मुनय-स्तमेवं प्रोचिरे मुहुः ।। ९३।। महात्मनित्थमेवेदं, वन्ध्यवाक्यमुरीकुरु । एवमेवैतदुक्तं श्री-आर्यरक्षितसूरिभिः ।।९४ ।। अन्येऽपि स्थविरा अन्य-गच्छीया ये बहुश्रुताः । तेऽपि पृष्टा जगुः प्रत्या-ख्यानं सावधिकं ध्रुवम् ।। ९५।। तथाऽपि माहिलो नैव, तं कदाग्रहमत्यजत् । आग्रहो ह्यङ्गिनां प्रायो-ऽसाध्यः स्यात्क्षयरोगवत् ।। ९६ ।। तानित्यूचे च नो यूयं, तत्त्वं जानीथ किञ्चन । तीर्थङ्करैर्हि भावोऽयं, कथितोऽस्ति मदुक्तवत् ।। ९७ ।। तत: साध्वादिकः सर्व-सङ्घः प्रष्टुं जिनेश्वरम् । उद्दिश्य शासनसुरीं, कायोत्सर्ग विनिर्ममे ।। ९८ ।। सुरी साऽप्याऽऽययो ब्रूत, किं करोमीति वादिनी ? । सङ्घः स्माहेति पृच्छ त्वं, गत्वा सीमन्धराधिपम् ।। ९९।। किं गोष्ठामाहिलमुनि-रुदीरयति सूनृतम् । सङ्घो दुर्बलिकापुष्प-मित्रादिः सकलोऽथवा ? ।। १०० ।। ततो देव्यवदद्दत्त, कायोत्सर्गबलं मम । यथाऽनेकसुराकीणे, मार्गे स्यां गन्तुमीश्वरी ।।१।। सङ्ग्रेनाऽथ कृते कायो-त्सर्गे शासनदेवता । गत्वा विदेहे सङ्घोक्त-युक्तयाऽप्राक्षीजगत्प्रभुम् ।।२।। llsil ||७|| 16 lIsl isi ||ll isil २८० islil ||sll Ill For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy