SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ का चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २८१ तृतीय or lal मध्ययनम् शशंस शम्भुशक्रोऽथ, सङ्घोऽसौ वक्ति सूनृतम् । माहिलस्त्वनृतं ब्रूते, निह्नवो ह्येष सप्तमः ।।३।। तदाकाऽऽगता देवी, सङ्घमेवमवोचत । कायोत्सर्ग पारयित्वा, भाषितं शृणुताऽर्हतः ।। ४।। सङ्घः सत्यो माहिलस्तु, निह्नवोऽनृतभाषकः । तयेत्युक्तेऽवदद्गोष्ठा-माहिलोऽतिकदाग्रही ! ।।५।। असौ वराकी स्वल्पी -स्तत्र गन्तुं व शक्नुयात् ? । तत्कल्पितमियं वक्ति, न पुनर्जिनभाषितम् ! ।।६।। ततस्तं पुष्पमित्राख्य-सूरयोऽप्येवमूचिरे । सम्यक् श्रद्धेहि नोचेत्त्वं, सङ्घबाह्यः करिष्यसे ! ।।७।। तथापि तत्तन्मतमत्यजन्तं, चकार सङ्घोऽखिलसङ्घबाह्यं । व्युद्ग्राहयन् सोऽपि जनाननेकान्, बभ्राम भूमो गतबोधिरत्नः ! ।।१०८।। इति सप्तमनिह्नवकथा ।।७।। "इति स्वल्पजिनप्रोक्त-वचनोत्थापका अमी । सप्तोक्ता निह्नवाः पूर्वं, प्रोक्ता गाथाद्वयेन ये ।।१।।" “अथ भूरिविसंवादी, प्रसङ्गात् प्रोच्यतेऽष्टमः । श्रीवीरमुक्तेर्जातोऽब्द-शतैः षड्भिर्नवोत्तरः ।। २।।" "तथाहि" - रथवीरपुराभिख्ये, पुरेऽभूद्दीपकाभिधम् । वनं तत्रार्यकृष्णाख्याः , सूरयः समवासरन् ।।३।। इतच शिवभूत्याख्यः, क्षत्रियः सात्विकाग्रणीः । सहस्रयोधी तत्रत्यं, नृपं सेवितुमाश्रयत् ।। ४ ।। नृपो दध्यो परीक्षेऽह-मस्य धैर्यादिकान् गुणान् । निर्गुणो ह्यनुजीवी स्या-त्स्वामिनो नो सुखाकरः ।।५।। परीक्षापूर्वमेवास्मै, प्रदास्ये वृत्तिमप्यहम् । निर्गुणे हि जने दत्तं, स्याद्भस्मनि हुतोपमम् ! ।।६।। |sil lol lol Ill lall ||all Iroll ||all Ifoll lifall llell Del Isil lel ||rall in Econo For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy