SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ३०३ || Isl ||sil ||sil IIsl Is ||G इत्यर्थलोभेन कुकर्म कुर्व-निहापि पीडामधियाति जन्तुः । अमुत्र चाधोगतिमेति तेन, त्यक्त्वार्थलोभं कुरु धर्मयत्नम् ।।१६।। ||प्रमादाप्रमादनाम lal इति द्रव्यलोभे चोरकथा । तदेवं धनमत्र परत्र चानर्थकारीति सूत्रार्थः ।।२।। चतुर्थ मध्ययनम् अथ कर्मणोऽवन्ध्यतां कथयन् प्रस्तुतमेवार्थं द्रढयितुमाह - तेणे जहा संधिमुहे गहीए, स कम्मुणा किञ्चइ पावकारी । एवं पया पेञ्च इदं च लोए, कडाण कम्माण न मुक्खु अस्थि ।।३।। व्याख्या - स्तेनश्चौरो यथा सन्धिमुखे क्षात्रद्वारे गृहीत आत्तः स्वकर्मणा स्वीयानुष्ठानेन कृत्यते छिद्यते पापकारी पापकरणशीलः, कथं पुनरयं ॥ कृत्यते ? इत्यत्र सम्प्रदायस्तथा हि - नगरे वाप्यभूत्कोपि, चौरश्चौर्यविशारदः । स चानेकप्रकारेषु, क्षात्रेषु निपुणोभवत् ।।१।। lIsl नन्द्यावर्तघटाम्भोधि-कपिशीर्षादिसंस्थितम् । क्षात्रं दत्वान्वहं चक्रे, तास्कयं स हि तस्करः ।।२।। सर्वतो दत्तफलके-ऽन्यदाऽपवरके क्वचित् । स क्षात्रमखनञ्चारु, कपिशीर्षकसंस्थितम् ।।३।। तत्र क्षात्रं खनन्तं तं, ज्ञात्वा जाग्रगृहाधिपः । उत्थाय तं प्रदेशं द्राक्, बभाज निभृतक्रमः ।। ४ ।। गृहे प्रविष्टः शस्त्रेण, प्रहरिष्यति मामसौ । इति सोऽर्धप्रविष्टं तं, द्रुतं जग्राह पादयोः ।।५।। ilsil Isl Jain Education instag For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy