________________
llol
उत्तराध्ययन
सूत्रम्
चतुर्थ
३०२
i l७ प्रमादाप्रमादनाम Illl lel ||Gll ||ol Illl lel lll lel lel
मध्ययनम्
Welhi
Neil Nell
sill
lIsll
धनं दत्वा च कस्यापि, परिणिन्ये स कन्यकाम् । निर्गुणोऽपि जनो जाया-मवाप्नोति धनेन हि ! ।।३।। प्रजातायां तु जायाया-मिति दध्यो स तस्करः । वृद्धिङ्गतान्यपत्यानि, वक्ष्यन्त्यन्यस्य मे रमाम् ! ।।४।। अपत्यमपि हन्तव्यं, तल्लक्ष्मीक्षयकृन्मया । तज्जनन्यां तु जीवन्त्यां, तनिहन्तुं न शक्ष्यते ! ।।५।। सापत्यापि वधूर्वध्या, तन्मयेति विमृश्य सः । तत्रैव कूपे चिक्षेप, निहत्य ससुतां स्त्रियम् ।।६।। द्रव्येणान्यां पुनः पाणी, कृत्य प्राग्वजधान सः । एवं पुन: पुनर्लोभ-ग्रहग्रस्तो विनिर्ममे ! ।।७।। अन्यदा स कनीमेका-मुपयेमे मनोरमाम् । जातापत्यामपि न ता-मवधीद्रूपमोहितः ।।८।। पूर्णाष्टवर्षे सञ्जाते, तजाते चेत्यचिन्तयत् । मया भूयस्तरं काल-मियं मोहेन रक्षिता ।।९।। एनां निहत्य तत्पश्चात्, मारयिष्यामि दारकम् । ध्यात्वेति मारयित्वा तां, कूपे तत्राक्षिपद् द्रुतम् ! ।।१०।। मार्यमाणां च तां वीक्ष्य, भयभ्रान्तस्तदङ्गजः । गृहानिर्गत्य पूञ्चक्रे, निर्बलानां ह्यदो बलम् ! ।।११।। तत: किं पूत्करोषीति, लोकैः पृष्टो जगाद सः । निहत्य जनयित्री मे, कूपे क्षिप्ताधुनामुना ।।१२।। तच्छ्रुत्वा तस्य सौधान्तः, प्रविश्योर्वीशपूरुषाः । तं चौरं जगृहुर्जीव-ग्राहं ग्राहा इव द्विपम् ।।१३।। कूपं च ददृशुर्द्रव्या-पूर्णमस्थिभिराकुलम् । ततोऽवबुध्य तं दस्युं, बद्ध्वा निन्युनूपान्तिकम् ।।१४।। भूपोप्युपायैर्भूयोभि-स्तं प्रपीड्याखिलं धनम् । लोकेभ्यो दापयत्तं च, विडम्ब्यामारयद् द्रुतम् ।। १५ ।।
llell
Gll lifall ||ll fel Ifoll foll Iolll
lel
16ll
llell
ell
llel
llol
foll
foll
Ioll
||Gl
Moll
३०२
||७||
||l JainEducation intellellinal
For Personal & Private Use Only
Illiainsbrary.org