________________
Isl
चतुर्थ
IGN
उत्तराध्ययन
जे पावकम्मेहिं धणं मणूसा, समाययंती अमई गहाय । पहाय ते पासपयट्टिए नरे, वेराणुबद्धा नरयं उविंति ।।२।। 6l प्रमादाप्रमादनाम सूत्रम् ३०१ व्याख्या - ये केचन पापकर्मभिः कृषिवाणिज्यादिभिरनुष्ठानैर्धनं द्रव्यं मनुष्या मानवास्तेषामेव प्रायो द्रव्योपार्जनोपायप्रवृत्तेरित्थमुक्तं, 8
मध्ययनम् ॥ समाददते स्वीकुर्वते, अमतिं कुमति, "धनैर्दुःकुलीना: कुलीना भवन्ति, धनैरेव पापात्पुनर्निस्तरन्ते । धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चि
का द्धनान्यर्जयध्वं धनान्यर्जयध्वम् ।।१।।" इत्यादिकां गृहीत्वा सम्प्रधार्य, प्रहाय प्रकर्षण हित्वा धनमेव ते धनेकरसिकाः, 'पासपयट्टिअत्ति' कि पाशा इव पाशा बन्धननिबन्धनत्वात्स्त्रियः, उक्तं च - "वारी गयाण जालं, तिमीण हरिणाण वग्गुरा चेव । पासा य सउणयाणं, नराण
बंधत्थमित्थीओ ।।१।। | इति, तेषु पयट्टिअत्ति' आर्षत्वात् प्रवृत्ताः पाशप्रवृत्ता नरा: पुरुषाः, पुनर्नरोपादानमादरख्यापनार्थं, वैरेण वैरहेतुना पापकर्मणानुबद्धाः । 6 सततमनुगता वैरानुबद्धा नरकं रत्नप्रभादिकं उपयान्ति गच्छन्ति, ते हि द्रव्यमुपायं रामास्वभिरमन्ते, तदभिरत्या च नरकगतिभाज एव 15 स्युरिति भावः, तस्मादिहैव वधबन्धादिहेतुतया परत्र च नरकादि दुर्गतिदायित्वेन तत्वतः पुरुषार्थ एव न भवत्यर्थ इति तत्त्यागतो धर्म प्रति मा प्रमादीरित्युक्तं भवति । द्रव्यलुब्धानां चात्रैवापायदर्शकोऽयमुदाहरणसम्प्रदाय: -
तथा हि नगरे क्वापि, बभूवैको मलिम्लुचः । स चैकमखनत्कूपं, महान्तं स्वगृहान्तरे ।।१।। दत्वा क्षात्रं तमस्विन्यां, सलक्ष्मीकगृहेषु सः । बहुलं द्रव्यमादाय, कूपे तत्राक्षिपत्सदा ।।२।।
NA
leol
lish llol
३०१
lish
liell
Isl
I6I
For Person Pause Only