SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Isl चतुर्थ IGN उत्तराध्ययन जे पावकम्मेहिं धणं मणूसा, समाययंती अमई गहाय । पहाय ते पासपयट्टिए नरे, वेराणुबद्धा नरयं उविंति ।।२।। 6l प्रमादाप्रमादनाम सूत्रम् ३०१ व्याख्या - ये केचन पापकर्मभिः कृषिवाणिज्यादिभिरनुष्ठानैर्धनं द्रव्यं मनुष्या मानवास्तेषामेव प्रायो द्रव्योपार्जनोपायप्रवृत्तेरित्थमुक्तं, 8 मध्ययनम् ॥ समाददते स्वीकुर्वते, अमतिं कुमति, "धनैर्दुःकुलीना: कुलीना भवन्ति, धनैरेव पापात्पुनर्निस्तरन्ते । धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चि का द्धनान्यर्जयध्वं धनान्यर्जयध्वम् ।।१।।" इत्यादिकां गृहीत्वा सम्प्रधार्य, प्रहाय प्रकर्षण हित्वा धनमेव ते धनेकरसिकाः, 'पासपयट्टिअत्ति' कि पाशा इव पाशा बन्धननिबन्धनत्वात्स्त्रियः, उक्तं च - "वारी गयाण जालं, तिमीण हरिणाण वग्गुरा चेव । पासा य सउणयाणं, नराण बंधत्थमित्थीओ ।।१।। | इति, तेषु पयट्टिअत्ति' आर्षत्वात् प्रवृत्ताः पाशप्रवृत्ता नरा: पुरुषाः, पुनर्नरोपादानमादरख्यापनार्थं, वैरेण वैरहेतुना पापकर्मणानुबद्धाः । 6 सततमनुगता वैरानुबद्धा नरकं रत्नप्रभादिकं उपयान्ति गच्छन्ति, ते हि द्रव्यमुपायं रामास्वभिरमन्ते, तदभिरत्या च नरकगतिभाज एव 15 स्युरिति भावः, तस्मादिहैव वधबन्धादिहेतुतया परत्र च नरकादि दुर्गतिदायित्वेन तत्वतः पुरुषार्थ एव न भवत्यर्थ इति तत्त्यागतो धर्म प्रति मा प्रमादीरित्युक्तं भवति । द्रव्यलुब्धानां चात्रैवापायदर्शकोऽयमुदाहरणसम्प्रदाय: - तथा हि नगरे क्वापि, बभूवैको मलिम्लुचः । स चैकमखनत्कूपं, महान्तं स्वगृहान्तरे ।।१।। दत्वा क्षात्रं तमस्विन्यां, सलक्ष्मीकगृहेषु सः । बहुलं द्रव्यमादाय, कूपे तत्राक्षिपत्सदा ।।२।। NA leol lish llol ३०१ lish liell Isl I6I For Person Pause Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy