SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ३०० 22222220 विस्त्रसापि शरीरं मे, स्वीकरोति शनैः शनैः । तया व्याप्तस्तु नैवाहं, भविष्याम्यौषधैर्युवा ।। ६३ ।। अधीनं मानवानां त-द्वेषजं न हि विद्यते । पुनर्नवं भवेद्येन, जराजर्जरमङ्गकम् ।। ६४ ।। न च वार्धकदिव्यास्त्रं प्रयुक्तं कालविद्विषा । पतत्काये स्खलयितुं शक्यं स्वजनकङ्कटैः ! ।। ६५ ।। तज्जराया न हि त्राणं, भेषजं बन्धवोऽपि च । त्राणं तु धर्म एव स्यात्सर्वावस्थासु तत्वतः ।। ६६ ।। तत्सामर्थ्यं किञ्चिदस्तीह देहे, यावत्तावद्धर्ममाराधयामि । ध्यात्वेत्यन्तं सद्गुरूणामुपान्ते, प्रव्रज्याऽभूदट्टनः सौख्यपात्रम् ।। ६७ ।। इत्यट्टनमल्लकथा ।। एवं जराभिभूतस्याट्टनस्येव भेषजैः स्वजनैर्वा त्राणं न भवति । ततश्च 'एअमित्यादि एतमनन्तरोक्तमर्थं विजानीहि विशेषेणावबुध्यस्व, तथा एतच्च वक्ष्यमाणं जानीहि जना लोकाः प्रमत्ताः प्रमादपराः 'उभयत्र सूत्रत्वादेकवचनं' कं ? अर्थ, प्रक्रमात् त्राणं, 'नु' इति वितर्के, विहिंस्रा विविधहिंसनशीलाः, तथा अयताः पापस्थानेभ्यो ऽनुपरताः, 'गहिंतित्ति' ग्रहीष्यन्ति स्वीकरिष्यन्ति, अयं भावः एते प्रमत्तादिविशेषणान्विताः स्वकृतदुष्कर्मभिर्नरकादिकमेव यातनास्थानं यास्यन्ति परं नास्ति त्राणमिति सूत्रार्थः || १ || इह चासंस्कृतं जीवितं, जरोपनीतस्य च न त्राणमतो मा प्रमादीरित्युक्ते, अर्थस्यापि पुरुषार्थतया सकलैहिकामुष्मिकफलनिबन्धनतया च तदूपार्जनं प्रति प्रमादो न कार्य इति केषाञ्चित्कदाशयो भवतीति तन्मतमपाकर्तुमाह Jain Education Inional For Personal & Private Use Only ||६|| प्रमादाप्रमादनाम चतुर्थमध्ययनम् पूरी पूरी पूरी पूरी पूरी कर ३०० "www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy