SearchBrowseAboutContactDonate
Page Preview
Page 1158
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् fiel 16ll all | प्रमादस्थानfoll Isll नाम |Ioll द्वात्रिंश Viral wal Isl || ||७॥ 16ll Mol Mel एमेव रूवम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ । पदुट्ठचित्तो अ चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ।।३३।। व्याख्या - एवमेव यथानुरक्तस्तथैव रूपे प्रक्रमाद्दुष्टे गतः प्रद्वेषं उपैति दुःखौधपरम्परा उत्तरोत्तरदुःखसमूहरूपाः । तथा प्रद्विष्टचित्त: चस्य । भिन्नक्रमत्वात् चिनोति च कर्म, यत् 'से' तस्य पुनर्भवेत् दुःखं दुःखहेतुर्विपाकेऽनुभवकाले अत्रामुत्र चेति भावः ।। मध्ययनम् पुनर्दुःखग्रहणमैहिकदुःखापेक्षमशुभकर्मोपचयश्च हिंसाद्याश्रवान् विना न स्यादित्यनेन द्वेषस्याप्याश्रवहेतुत्वमाक्षिप्यते ।।३३।। एवं in रागद्वेषानुद्धरणे दोषमुक्त्वा तदुद्धरणे गुणमाह - रूवे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमझेवि संतो, जलेण वा पुक्खरिणीपलासं ।।३४।।१।। व्याख्या - रूपे विरक्त उपलक्षणत्वादद्विष्टश्च मनुजो विशोकः शोकमुक्तस्तन्निबन्धनयो रागद्वेषयोरभावादेतेनानन्तरोक्तेन Mali 'दुक्खोहपरंपरेणत्ति' दुःखानामोघाः सङ्घातास्तेषां परम्परा तया न लिप्यते न स्पृश्यते भवमध्येपि संस्तिष्ठन् । दृष्टान्तमाह-'जलेण वत्ति' 6 I जलेनेव वाशब्दस्येवार्थत्वात्, पुष्करिणीपलासं पद्मिनीपत्रं, जलमध्येपि सदिति शेषः ।।३४।। इत्थं चक्षुराश्रित्य त्रयोदश सूत्राणि ॥ ol व्याख्यातानि, एतदनुसारेणैव शेषेन्द्रियाणां मनसश्च त्रयोदश सूत्राणि स्वस्वविषयाख्यानपूर्वं व्याख्येयानि, विशेषस्तु वक्ष्यते - १११६ lol lle ller Jell Mol ||७|| liell ||६| Mel llelll lel Ill Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy