________________
उत्तराध्ययन
सूत्रम्
fiel
16ll
all | प्रमादस्थानfoll Isll नाम |Ioll
द्वात्रिंश
Viral
wal
Isl || ||७॥
16ll
Mol
Mel
एमेव रूवम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ ।
पदुट्ठचित्तो अ चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ।।३३।। व्याख्या - एवमेव यथानुरक्तस्तथैव रूपे प्रक्रमाद्दुष्टे गतः प्रद्वेषं उपैति दुःखौधपरम्परा उत्तरोत्तरदुःखसमूहरूपाः । तथा प्रद्विष्टचित्त: चस्य । भिन्नक्रमत्वात् चिनोति च कर्म, यत् 'से' तस्य पुनर्भवेत् दुःखं दुःखहेतुर्विपाकेऽनुभवकाले अत्रामुत्र चेति भावः ।।
मध्ययनम् पुनर्दुःखग्रहणमैहिकदुःखापेक्षमशुभकर्मोपचयश्च हिंसाद्याश्रवान् विना न स्यादित्यनेन द्वेषस्याप्याश्रवहेतुत्वमाक्षिप्यते ।।३३।। एवं in रागद्वेषानुद्धरणे दोषमुक्त्वा तदुद्धरणे गुणमाह -
रूवे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण ।
न लिप्पई भवमझेवि संतो, जलेण वा पुक्खरिणीपलासं ।।३४।।१।। व्याख्या - रूपे विरक्त उपलक्षणत्वादद्विष्टश्च मनुजो विशोकः शोकमुक्तस्तन्निबन्धनयो रागद्वेषयोरभावादेतेनानन्तरोक्तेन Mali 'दुक्खोहपरंपरेणत्ति' दुःखानामोघाः सङ्घातास्तेषां परम्परा तया न लिप्यते न स्पृश्यते भवमध्येपि संस्तिष्ठन् । दृष्टान्तमाह-'जलेण वत्ति' 6 I जलेनेव वाशब्दस्येवार्थत्वात्, पुष्करिणीपलासं पद्मिनीपत्रं, जलमध्येपि सदिति शेषः ।।३४।। इत्थं चक्षुराश्रित्य त्रयोदश सूत्राणि ॥ ol व्याख्यातानि, एतदनुसारेणैव शेषेन्द्रियाणां मनसश्च त्रयोदश सूत्राणि स्वस्वविषयाख्यानपूर्वं व्याख्येयानि, विशेषस्तु वक्ष्यते -
१११६
lol
lle ller
Jell Mol
||७||
liell
||६|
Mel llelll lel
Ill
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org