________________
उत्तराध्ययन
सूत्रम् १११७
प्रमादस्थान
नाम द्वात्रिंशमध्ययनम्
सोअस्स सदं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । तं दोसहेउं अमणुण्णमाहु, समो अ जो तेसु स वीअरागो ।।३५।। व्याख्या - 'सोअस्सत्ति' श्रोत्रेन्द्रियस्य ।। ३५।। सहस्स सोअंगहणं वयंति, सोअस्स सई गहणं वयंति । रागस्स हेउं समणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ।। ३६ ।। सद्देसु जो गिद्धिमुवेइ तिव्वं, अकालिअंपावइ से विणासं ।
रागाउरे हरिणमिएव्व मुद्धे, सद्दे अतित्ते समुवेइ मझुं ।।३७।। व्याख्या – 'हरिणमिएब्ब मुद्धत्ति' मृगशब्देन सर्वोपि पशुरुच्यते ततो हरिणशब्देन विशेष्यते, हरिणश्चासौ मृगश्च हरिणमृगो हरिणपशुरित्यर्थः । मुग्धो हिताहितानभिज्ञः, शब्दे लुब्धकगीताद्यात्मके तदाकृष्टचित्ततया अतृप्तः सन्- ।।३७।।
lol
lol
||all insi
१११७
For Personal & Private Use Only
www.jainelibrary.org