SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ IIsl उत्तराध्ययन सूत्रम् lel ||sl lls 1161 ९४३ lol मध्ययनम् lel loll loll llell ||s ||७|| अह ते तत्थ सीसाणं, विण्णाय पविअक्किअं । समागमे कयमई, उभओ केसिगोअमा ।।१४।। in केशिगौतव्याख्या - अथ ते इति तौ तत्र श्रावस्त्यां शिष्याणां विज्ञाय प्रवितर्कितं चिन्तितं समागमे मीलके कृतमती अभूतामिति शेषः ।।१४ ।। ततश्च - मीयनाम Illl त्रयोविंशगोअमो पडिरूवण्णू, सीससंघसमाउले । जिटुं कुलमविक्खंतो, तिंदु वणमागओ ।।१५।। व्याख्या - गौतमः प्रतिरूपं-प्रतिरूपविनयं यथोचितप्रतिपत्तिरूपं जानातीति प्रतिरूपज्ञो, 'जेटुंति' प्राग्भावित्वेन ज्येष्ठं कुलं । श्रीपार्श्वनाथसन्तानं अपेक्षमाणो गणयन् ।। केसी कुमारसमणे, गोअमं दिस्समागयं । पडिरूवं पडिवत्ति, सम्मं संपडिवज्जइ ।।१६।। व्याख्या - 'पडिरूवंति' प्रतिरूपां उचितां प्रतिपत्तिम् अभ्यागतकर्त्तव्यरूपां सम्यक् सम्प्रतिपद्यते करोतीति भावः ।। प्रतिपत्तिमेवाह - पलालं फासुअं तत्थ, पंचमं कुसतणाणि अ । गोअमस्स णिसिज्जाए, खिप्पं संपणामए ।।१७।। व्याख्या - पलालं प्रासुकं तत्र तिन्दुकोद्याने, 'पंचमंति' वचनव्यत्ययात् पञ्चमानि कुशतृणानि च, पञ्चमत्वं चैषां पलालभेदचतुष्कापेक्षया । l यदुक्तं - "तणपणगं पुण भणिअं, जिणेहिं कम्मट्टगंठिमहणेहिं ।। 'साली-वीही-कोद्दव-रालय-रण्णे तणाई च" । गौतमस्य निषद्यायै Moll Mal उपवेशनार्थ क्षिप्रं सम्प्रणामयति समर्पयतीति सूत्रचतुष्कार्थः ।।१४-१५-१६-१७ ।। तौ चोपविष्टौ यथा प्रतिभाव स्तथाह - M . "तृणपक्षकं पुनर्भणितं, जिनः कर्माषग्रन्धिमथनैः । शालिनीहिः कोद्रवो रालकोऽरण्यतृणानि च ।।१।।" lloll lell llell Isil foll livoll Illl ||Gl Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy