________________
IIsl
उत्तराध्ययन
सूत्रम्
lel ||sl
lls
1161
९४३
lol
मध्ययनम्
lel
loll loll
llell
||s ||७||
अह ते तत्थ सीसाणं, विण्णाय पविअक्किअं । समागमे कयमई, उभओ केसिगोअमा ।।१४।।
in केशिगौतव्याख्या - अथ ते इति तौ तत्र श्रावस्त्यां शिष्याणां विज्ञाय प्रवितर्कितं चिन्तितं समागमे मीलके कृतमती अभूतामिति शेषः ।।१४ ।। ततश्च -
मीयनाम Illl
त्रयोविंशगोअमो पडिरूवण्णू, सीससंघसमाउले । जिटुं कुलमविक्खंतो, तिंदु वणमागओ ।।१५।।
व्याख्या - गौतमः प्रतिरूपं-प्रतिरूपविनयं यथोचितप्रतिपत्तिरूपं जानातीति प्रतिरूपज्ञो, 'जेटुंति' प्राग्भावित्वेन ज्येष्ठं कुलं । श्रीपार्श्वनाथसन्तानं अपेक्षमाणो गणयन् ।।
केसी कुमारसमणे, गोअमं दिस्समागयं । पडिरूवं पडिवत्ति, सम्मं संपडिवज्जइ ।।१६।। व्याख्या - 'पडिरूवंति' प्रतिरूपां उचितां प्रतिपत्तिम् अभ्यागतकर्त्तव्यरूपां सम्यक् सम्प्रतिपद्यते करोतीति भावः ।। प्रतिपत्तिमेवाह - पलालं फासुअं तत्थ, पंचमं कुसतणाणि अ । गोअमस्स णिसिज्जाए, खिप्पं संपणामए ।।१७।।
व्याख्या - पलालं प्रासुकं तत्र तिन्दुकोद्याने, 'पंचमंति' वचनव्यत्ययात् पञ्चमानि कुशतृणानि च, पञ्चमत्वं चैषां पलालभेदचतुष्कापेक्षया । l यदुक्तं - "तणपणगं पुण भणिअं, जिणेहिं कम्मट्टगंठिमहणेहिं ।। 'साली-वीही-कोद्दव-रालय-रण्णे तणाई च" । गौतमस्य निषद्यायै
Moll Mal उपवेशनार्थ क्षिप्रं सम्प्रणामयति समर्पयतीति सूत्रचतुष्कार्थः ।।१४-१५-१६-१७ ।। तौ चोपविष्टौ यथा प्रतिभाव स्तथाह - M . "तृणपक्षकं पुनर्भणितं, जिनः कर्माषग्रन्धिमथनैः । शालिनीहिः कोद्रवो रालकोऽरण्यतृणानि च ।।१।।"
lloll lell
llell
Isil foll
livoll
Illl ||Gl
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org