________________
[ren
ligil
||oll
Wel
|| उत्तराध्ययन- प्राकृतत्वाद्यं वा अस्मत्सम्बन्धी 'सा वत्ति' स वा द्वितीयमुनिसत्कः कीदृशः ? अयं भावः-अस्माकमेषां च सर्वज्ञप्रणीत एव धर्मस्तत्किं तस्य ।
केशिगौतसूत्रम्
मीयनाम ९४२ तत्साधनानां च भेदः ? तदेतद्वोद्धमिच्छामो वयमिति ।। उक्तामेव चिन्ता व्यक्तीकुर्वन्नाह -
त्रयोविंशचाउज्जामो अ जो धम्मो, जो इमो पंचसिक्खिओ । देसिओ वद्धमाणेणं, पासेण य महामुणी ।।१२।।
मध्ययनम् व्याख्या – 'चाउज़ामो अत्ति' चतुर्यामो महाव्रतचतुष्कात्मको यो धर्मो देशितः पार्श्वेनेति सम्बन्धः, 'जो इमोत्ति' चकारस्य प्रश्लेषात् यश्चायं । in पञ्चशिक्षाः प्राणातिपातविरमणाद्युपदेशरूपाः सञ्जाता यत्राऽसौ पञ्चशिक्षित: वर्द्धमानेन देशित इति योगः, 'महामुणित्ति' महामुनिना, इदं । Mail चोभयोरपि विशेषणं, अनयोश्च धर्मयोर्विशेषे किं नु कारणमित्युत्तरेण योगः । अनेन धर्मविषयः संशयो व्यक्तीकृतः ।। अथाचारप्रणिधिविषयं संशयं || स्पष्टयति
अचेलगो अ जो धम्मो, जो इमो संतरुत्तरो । एगकजपवन्नाणं, विसेसे किं नु कारणं ? ।।१३।।
व्याख्या - अचेलकश्च यो धर्मो वर्द्धमानेन देशित इतीहापि योज्यं, यश्चायं सान्तराणि-श्रीवीरस्वामिशिष्यापेक्षया मानवर्णविशेषितानि ॥ is उत्तराणि च-महामूल्यतया प्रधानानि प्रक्रमाद्वस्त्राणि यत्राऽसौ सान्तरोत्तरो धर्मः श्रीपार्श्वनाथेन देशित इतीहापि वाच्यं, एक कार्य-मुक्तिरूपं ॥ 6 फलं तदर्थं प्रपन्नी-प्रवृत्तौ एककार्यप्रपन्नौ तयोः प्रक्रमात् पार्श्ववर्द्धमानयोर्विशेषे-प्रोक्तरूपे 'किमिति संशये 'नु' इति वितर्के कारणं हेतुरिति ।
सूत्रपञ्चकार्थः ।। ९-१३।। एवं विनेयचिन्तोत्पत्तौ केशिगौतमौ यदकास तदाह -
ller
llol
lirail
foll
||sil lioll
९४२
in Educ
tion
For Personal Private Use Only