SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ९४१ ||६|| lell ||७|| DTTISG बारसंगविक बुद्धे, सीससंघसमाउले । गामाणुगामं रीअंते, सेवि सावत्थिमागए ।।७।। को नाम उज्जाणं, तम्मी नयरमंडले । फासुए सिज्जसंथारे, तत्थवासमुवागए ||८|| व्याख्या - कोष्टकं नामोद्यानमिति सूत्रचतुष्कार्थः । । ८ । । ततः किम्बभूव इत्याह - केसी कुमारसमणे, गोअमे अ महायसे । उभओ तत्थ विहरिंसु, अल्लीणा सुसमाहिआ ।।९।। व्याख्या- 'उभओत्ति' उभावपि तत्र तयोरुद्यानयोर्व्यहाष्ट, आलीनौ मनोवाक्कायगुप्तीराश्रितौ, सुसमाहितौ सुष्ठुसमाधिमन्तौ ।। उभओ सिस्ससंघाणं, संजयाण तवस्सिणं । तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं ।। १० ।। व्याख्या - उभयोर्द्वयोः शिष्यसङ्घानां विनेयवृन्दानां तत्र श्रावस्त्यां चिन्ता वक्ष्यमाणा, ताइणंति त्रायिणाम् । । चिन्तास्वरूपमाह - रिसो वा इमो धम्मो, इमो धम्मो व केरिसो ? । आयारधम्मप्पणिही, इमा वा सा व केरिसी ? ।। ११ । । व्याख्या - कीदृशः किंस्वरूपो वा विकल्पे इमोत्ति अयमस्मत्सम्बन्धी धर्मो महाव्रतरूपः ? अयं दृश्यमानगणधरशिष्यसम्बन्धी 'धम्मो वत्ति' धर्मो वा कीदृश: ? आचारो वेषधारणादिको बाह्यक्रियाकलापः स एव धर्महेतुत्वाद्धर्मस्तत्प्रणिधिर्व्यवस्था आचारधर्मप्रणधि 'इमावत्ति' Jain Education International For Personal & Private Use Only ॥ केशिगौतमीयनाम ॥७॥ ॥8॥ त्रयोविंशमध्ययनम् FTTTTTT ९४१ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy