________________
||6||
उत्तराध्ययन
सूत्रम् ९४०
leil
isil
foll
Isil
lei
IION
पारगः, श्रीपार्श्वनाथशिष्यता चास्य तत्सन्तानीयतया ज्ञेया, साक्षात्तच्छिष्यस्य हि श्रीवीरतीर्थप्रवृत्तिकालं यावदवस्थानानुपपत्तेः ।। in केशिगौत
is मीयनाम ओहिनाणसुए बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, सावत्थिं नगरिमागए ।।३।।
॥ त्रयोविंशव्याख्या - 'ओहिनाणसुएत्ति' अवधिज्ञानश्रुताभ्यां श्रुतस्य च मतिसहचरितत्वान्मतिज्ञानेन च 'बुद्धो' ज्ञाततत्त्वः शिष्यसङ्घन समाकुलः
Is मध्ययनम् * परिवृतः शिष्यसङ्घसमाकुलः, ग्रामानुग्रामं 'रीयमाणो' विहरन् ।।
तिंदुअं नाम उजाणं, तम्मी नयरमंडले । फासुए सिज्जसंथारे, तत्थ वासमुवागए ।।४।। का
व्याख्या - 'तम्मिति' तस्याः श्रावस्त्याः नगरमण्डले पुरपरिसरेऽभूदिति शेषः, प्रासुके स्वाभाविकागन्तुकसत्त्वरहिते, शय्या-वसतिः तस्यां ii on संस्तारकः-शिलाफलकादिस्तस्मिन्, तत्र तिन्दुकोद्याने वासमवस्थानमुपगतः प्राप्तः इति सूत्रत्रयार्थः, शेषं स्पष्टमेवमग्रेऽपि ज्ञेयम् ।। २-३-४।। ॥ अत्रान्तरे यदभूत्तदाह -
अह तेणेव कालेणं, धम्मतित्थयरे जिणे । भयवं वद्धमाणुत्ति, सव्वलोगम्मि विस्सुए ।।५।। व्याख्या - 'अथ' वक्तव्यान्तरोपन्यासे 'तेणेव कालेणंति' तस्मिन्नेव काले, वर्द्धमान इति नाम्नाऽभूदिति शेषः, 'विश्रुतो' विख्यातः ।।५।। तस्स लोगप्पईवस्स, आसि सीसे महायसे । भयवं गोअमे नाम, विजाचरणपारगे ।।६।। व्याख्या - गौतमो गोत्रेण, नाम्ना तु इन्द्रभूतिः ।।६।।
Nell
||७||
lil ||
Isl
llol
|| Isl
९४०
Moll lol Hell llell
Mall
Wel
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org