SearchBrowseAboutContactDonate
Page Preview
Page 982
Loading...
Download File
Download File
Page Text
________________ ||6|| उत्तराध्ययन सूत्रम् ९४० leil isil foll Isil lei IION पारगः, श्रीपार्श्वनाथशिष्यता चास्य तत्सन्तानीयतया ज्ञेया, साक्षात्तच्छिष्यस्य हि श्रीवीरतीर्थप्रवृत्तिकालं यावदवस्थानानुपपत्तेः ।। in केशिगौत is मीयनाम ओहिनाणसुए बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, सावत्थिं नगरिमागए ।।३।। ॥ त्रयोविंशव्याख्या - 'ओहिनाणसुएत्ति' अवधिज्ञानश्रुताभ्यां श्रुतस्य च मतिसहचरितत्वान्मतिज्ञानेन च 'बुद्धो' ज्ञाततत्त्वः शिष्यसङ्घन समाकुलः Is मध्ययनम् * परिवृतः शिष्यसङ्घसमाकुलः, ग्रामानुग्रामं 'रीयमाणो' विहरन् ।। तिंदुअं नाम उजाणं, तम्मी नयरमंडले । फासुए सिज्जसंथारे, तत्थ वासमुवागए ।।४।। का व्याख्या - 'तम्मिति' तस्याः श्रावस्त्याः नगरमण्डले पुरपरिसरेऽभूदिति शेषः, प्रासुके स्वाभाविकागन्तुकसत्त्वरहिते, शय्या-वसतिः तस्यां ii on संस्तारकः-शिलाफलकादिस्तस्मिन्, तत्र तिन्दुकोद्याने वासमवस्थानमुपगतः प्राप्तः इति सूत्रत्रयार्थः, शेषं स्पष्टमेवमग्रेऽपि ज्ञेयम् ।। २-३-४।। ॥ अत्रान्तरे यदभूत्तदाह - अह तेणेव कालेणं, धम्मतित्थयरे जिणे । भयवं वद्धमाणुत्ति, सव्वलोगम्मि विस्सुए ।।५।। व्याख्या - 'अथ' वक्तव्यान्तरोपन्यासे 'तेणेव कालेणंति' तस्मिन्नेव काले, वर्द्धमान इति नाम्नाऽभूदिति शेषः, 'विश्रुतो' विख्यातः ।।५।। तस्स लोगप्पईवस्स, आसि सीसे महायसे । भयवं गोअमे नाम, विजाचरणपारगे ।।६।। व्याख्या - गौतमो गोत्रेण, नाम्ना तु इन्द्रभूतिः ।।६।। Nell ||७|| lil || Isl llol || Isl ९४० Moll lol Hell llell Mall Wel Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy