SearchBrowseAboutContactDonate
Page Preview
Page 981
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ९३९ 038848 에에에에 llel राज्ये न्यस्याश्वसेनोऽपि, हस्तिसेनाभिधं सुतम् । वामादेव्या प्रभावत्या, चान्वित: प्राव्रजत्तदा ।। ३२६ । । पद्मावती पार्श्वयक्ष-वैरोट्या धरणाधिपैः । 'सर्वदाधिष्ठितपार्श्वः, श्रीपार्श्वो व्यहरत्ततः ।। ३२७ ।। Jain Education International सहस्राः षोडशर्षीणां, समग्रगुणशालिनाम् । अष्टात्रिंशत्सहस्राणि साध्वीनां तु महात्मनाम् ।। ३२८ ।। श्रावकाणां लक्षमेकं चतुष्षष्टिसहस्रयुक् । श्राविकाणां च त्रिलक्षी, सहस्राः सप्तविंशतिः ।। ३२९ ।। दिनैश्चतुरशीत्योनामार्हन्त्ये वर्षसप्ततिम् । विभोविंहरतः सङ्घे ऽभवदेवं चतुर्विधः ।। ३३० ।। प्रान्ते चानशनं गत्वा, सम्मेताद्रौ व्यधाद्विभुः । त्रयस्त्रिंशन्मुनियुतः, कायोत्सर्गेण संस्थितः ।। ३३१ ।। आयुर्वर्षशतं प्रपाल्य भगवांस्तैः संयतैः संयुतो, मासेनाप ततः शिवं कृतभवोपग्राहिकर्मक्षयः । शक्राद्यैश्च सुरासुरेश्वरवरैः श्रीपार्श्वविश्वेशितुश्चक्रेऽभ्येत्य महोदयाप्तिमहिमा माहात्म्यवारान्निधेः ।। ३३२ ।। इति श्रीपार्श्वनाथकथा । इत्थं प्रसङ्गतः श्रीपार्श्वनाथचरितमभिधाय प्रस्तुतं व्याख्यायते - तस्स लोगप्पईवस्स, आसि सीसे महायसे । केसी कुमारसमणे, विज्जाचरणपारगे ।। २ ।। व्याख्या – ‘केसित्ति’ केशिनामा, कुमारश्चासावपरिणीततया श्रमणश्च तपस्वितया कुमारश्रमणः, विद्याचरणयोः ज्ञानचारित्रयोः १ सदाधिष्ठितपार्श्वः श्री पाश्वापि व्यहरत्ततः । इति हर्षप्रतो । For Personal & Private Use Only STOTR చా చా చా చా చానా केशिगौत मीयनाम त्रयोविंश मध्ययनम् ९३९ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy