________________
उत्तराध्ययन
सूत्रम्
९३९
038848
에에에에
llel
राज्ये न्यस्याश्वसेनोऽपि, हस्तिसेनाभिधं सुतम् । वामादेव्या प्रभावत्या, चान्वित: प्राव्रजत्तदा ।। ३२६ । । पद्मावती पार्श्वयक्ष-वैरोट्या धरणाधिपैः । 'सर्वदाधिष्ठितपार्श्वः, श्रीपार्श्वो व्यहरत्ततः ।। ३२७ ।।
Jain Education International
सहस्राः षोडशर्षीणां, समग्रगुणशालिनाम् । अष्टात्रिंशत्सहस्राणि साध्वीनां तु महात्मनाम् ।। ३२८ ।। श्रावकाणां लक्षमेकं चतुष्षष्टिसहस्रयुक् । श्राविकाणां च त्रिलक्षी, सहस्राः सप्तविंशतिः ।। ३२९ ।। दिनैश्चतुरशीत्योनामार्हन्त्ये वर्षसप्ततिम् । विभोविंहरतः सङ्घे ऽभवदेवं चतुर्विधः ।। ३३० ।। प्रान्ते चानशनं गत्वा, सम्मेताद्रौ व्यधाद्विभुः । त्रयस्त्रिंशन्मुनियुतः, कायोत्सर्गेण संस्थितः ।। ३३१ ।। आयुर्वर्षशतं प्रपाल्य भगवांस्तैः संयतैः संयुतो, मासेनाप ततः शिवं कृतभवोपग्राहिकर्मक्षयः । शक्राद्यैश्च सुरासुरेश्वरवरैः श्रीपार्श्वविश्वेशितुश्चक्रेऽभ्येत्य महोदयाप्तिमहिमा माहात्म्यवारान्निधेः ।। ३३२ ।। इति श्रीपार्श्वनाथकथा । इत्थं प्रसङ्गतः श्रीपार्श्वनाथचरितमभिधाय प्रस्तुतं व्याख्यायते -
तस्स लोगप्पईवस्स, आसि सीसे महायसे । केसी कुमारसमणे, विज्जाचरणपारगे ।। २ ।।
व्याख्या – ‘केसित्ति’ केशिनामा, कुमारश्चासावपरिणीततया श्रमणश्च तपस्वितया कुमारश्रमणः, विद्याचरणयोः ज्ञानचारित्रयोः
१ सदाधिष्ठितपार्श्वः श्री पाश्वापि व्यहरत्ततः । इति हर्षप्रतो ।
For Personal & Private Use Only
STOTR
చా చా చా చా చానా
केशिगौत
मीयनाम
त्रयोविंश
मध्ययनम्
९३९
www.jainelibrary.org