________________
isi
उत्तराध्ययन
सूत्रम्
6 केशिगौत॥all
मीयनाम il त्रयोविंशNell
मध्ययनम्
uell
किं चायं भगवान्मुष्ट्या, पेष्टुं वज्रमपि क्षमः । क्षमया क्षमते सर्व, भोगीन्द्राद्धीस्तथापि मे ।।३१४ ।। न चान्यच्छरणं विश्वे, मम विश्वेशवैरिणः । तदेनमेव शरणी-करोमि करुणाकरम् ।। ३१५ ।। ध्यात्वेति मेघं संहत्य, सोऽसुरः 'सार्वमाश्रयत् । मदागोऽदः क्षमस्वेति, प्रोच्यागाच स्वमास्पदम् ।। ३१६ ।। नागेन्द्रोऽपि जिनं ज्ञात्वा-ऽनुपसर्ग प्रणम्य च । निजं स्थानं ययौ प्रात-र्जिनोऽपि व्यहरत्ततः ।। ३१७ ।। छद्मस्थत्वेन चतुर-शीतिमह्नां विहत्य च । तदाश्रमपदोद्यानं, पुनरप्याययो प्रभुः ।। ३१८।। ध्यानस्थस्योदभूत्तत्र, पञ्चमज्ञानमर्हतः । इन्द्राश्चोपेत्य समव-सरणं चक्रिरेऽखिलाः ।। ३१९ ।। पूर्वसिंहासने तत्रा-सीने श्रीपार्श्वपारगे । त्रीणि तत्प्रतिरूपाणि, त्रिदिशं व्यन्तरा व्यधुः ।। ३२०।। यथास्थानं निषण्णेषु, सुरासुरनरेष्वथ । गिरा योजनगामिन्या, प्रारेभे देशनां प्रभुः ।। ३२१।। ज्ञात्वा ज्ञानोदयं पार्श्व-प्रभोरुद्यानपालकात् । तद्दर्शनोत्सुकमनाः, प्रमोदभरमेदुरः ।। ३२२।। श्रीअश्वसेनभूपोऽपि, वामादेव्या समन्वितः । गत्वा कृतस्तुतिनति-र्द्धम शुश्राव शुद्धधीः ।। ३२३।। (युग्मम्) नरा नार्यश्च तां श्रुत्वा, देशनां जगदीशितुः । बुद्धाः पर्यव्रजन्केपि, केपि श्राद्धत्वमाश्रयन् ।। ३२४ ।।
आर्यदत्तादयस्तेषु, दशाऽभूवन् गणाधिपाः । द्वादशाङ्गीकृतः सद्यः, स्वामिदत्तपदत्रयात् ।। ३२५ ।। III अन्तिम् । २ श्रीपार्श्वभगवति ।
९३८
||GI
all
Jan Education international
For Personal & Private Use Only
www.jainelibrary.org