SearchBrowseAboutContactDonate
Page Preview
Page 979
Loading...
Download File
Download File
Page Text
________________ ||७|| उत्तराध्ययन सूत्रम् ९३७ Mal ||७|| ||७|| |loll केशिगौतमीयनाम त्रयोविंशमध्ययनम् || ||boll Illl अभूदाकण्ठमुदकं, तदा पार्श्वप्रभोः क्षणात् । तदा तदास्यं तत्राभा-त्पद्यं पद्महदे यथा ।।३०१।। नासापाय पार्श्वभर्तुः, पयो यावदुपाययौ । चचाल विष्टरस्ताव-द्धरणस्योरगप्रभोः ।। ३०२।। सोऽथ ज्ञात्वाऽवधेः स्वामी-वृत्तान्तं महिषीवृतः । तत्रागत्य द्रुतं भक्ति, व्यक्तिकुर्वत्रनाम तम् ।। ३०३।। उन्नालं नलिनं न्यस्य, स्वामिनः क्रमयोरधः । भोगाभोगेन भोगीन्द्रः, पृष्टपार्धादिकं प्यधात् ।। ३०४।। तन्मौलो तु व्यधाच्छत्रं, फणीन्द्रः सप्तभिः फणैः । ध्यानलीनमनाः स्वामी, तत्र तस्थौ सुखं ततः ।। ३०५।। नागराजमहिष्योऽपि, नृत्यं चक्रुः प्रभोः पुरः । वेणुवीणामृदङ्गादि-ध्वनिव्याप्तदिगन्तरम् ।।३०६ ।। भक्तिकारिणि भोगीन्द्रे, द्वेषधारिणि चासुरे । निर्विशेषमनास्तस्थौ, स्वामी तु समतानिधिः ।। ३०७।। तथाऽपि वीक्ष्य वर्षन्त-ममर्षेण कठासुरम् । जातकोपो नागनाथः, साक्षेपमिदमभ्यधात् ।। ३०८।। स्वोपद्रवाय किमिद-मारेभे दुष्ट रे ! त्वया ? । दयालोरपि दासोऽहं, सहिष्ये न ह्यतः परम् ।।३०९।। ज्वलन्महोरग: पापा-निषेद्धं स्वामिनाऽमुना । तदाऽदीत चेत्तर्हि, विप्रियं तव किं कृतम् ।। ३१०।। निष्कारणजगन्मित्र-मेनं घूक इवारुणम् । हेतोविना द्विषत्रद्य, न भविष्यसि पाप रे ! ।।३११ ।। तदाकर्ण्य वचो मेघ-माली दृष्टिमधो न्यधात् । फणीन्द्रसेवितं पार्श्व-मपश्यञ्च तथास्थितम् ।।३१२।। दध्यो च चकितः शक्तिरियत्येवाखिला मम । सा तु शैले शशस्येव, निष्फलाभूदिह प्रभौ ।। ३१३ ।। Mol Ileel llel Isil foll lIsll Ior Illl ९३७ lain Economia For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy