________________
||७||
उत्तराध्ययन
सूत्रम् ९३७
Mal
||७|| ||७|| |loll
केशिगौतमीयनाम त्रयोविंशमध्ययनम्
|| ||boll Illl
अभूदाकण्ठमुदकं, तदा पार्श्वप्रभोः क्षणात् । तदा तदास्यं तत्राभा-त्पद्यं पद्महदे यथा ।।३०१।। नासापाय पार्श्वभर्तुः, पयो यावदुपाययौ । चचाल विष्टरस्ताव-द्धरणस्योरगप्रभोः ।। ३०२।। सोऽथ ज्ञात्वाऽवधेः स्वामी-वृत्तान्तं महिषीवृतः । तत्रागत्य द्रुतं भक्ति, व्यक्तिकुर्वत्रनाम तम् ।। ३०३।। उन्नालं नलिनं न्यस्य, स्वामिनः क्रमयोरधः । भोगाभोगेन भोगीन्द्रः, पृष्टपार्धादिकं प्यधात् ।। ३०४।। तन्मौलो तु व्यधाच्छत्रं, फणीन्द्रः सप्तभिः फणैः । ध्यानलीनमनाः स्वामी, तत्र तस्थौ सुखं ततः ।। ३०५।। नागराजमहिष्योऽपि, नृत्यं चक्रुः प्रभोः पुरः । वेणुवीणामृदङ्गादि-ध्वनिव्याप्तदिगन्तरम् ।।३०६ ।। भक्तिकारिणि भोगीन्द्रे, द्वेषधारिणि चासुरे । निर्विशेषमनास्तस्थौ, स्वामी तु समतानिधिः ।। ३०७।। तथाऽपि वीक्ष्य वर्षन्त-ममर्षेण कठासुरम् । जातकोपो नागनाथः, साक्षेपमिदमभ्यधात् ।। ३०८।। स्वोपद्रवाय किमिद-मारेभे दुष्ट रे ! त्वया ? । दयालोरपि दासोऽहं, सहिष्ये न ह्यतः परम् ।।३०९।। ज्वलन्महोरग: पापा-निषेद्धं स्वामिनाऽमुना । तदाऽदीत चेत्तर्हि, विप्रियं तव किं कृतम् ।। ३१०।। निष्कारणजगन्मित्र-मेनं घूक इवारुणम् । हेतोविना द्विषत्रद्य, न भविष्यसि पाप रे ! ।।३११ ।। तदाकर्ण्य वचो मेघ-माली दृष्टिमधो न्यधात् । फणीन्द्रसेवितं पार्श्व-मपश्यञ्च तथास्थितम् ।।३१२।। दध्यो च चकितः शक्तिरियत्येवाखिला मम । सा तु शैले शशस्येव, निष्फलाभूदिह प्रभौ ।। ३१३ ।।
Mol
Ileel
llel
Isil
foll
lIsll
Ior
Illl
९३७
lain Economia
For Personal Private Use Only