________________
उत्तराध्ययन
सूत्रम्
९४४
foll
Isll
sil Ifoll
केसीकुमारसमणे, गोअमे अ महायसे । उभओ त्रिसन्ना सोहंति, चंदसूरसमप्पहा ।।१८।।
6 केशिगौतव्याख्या - [स्पष्टम् ।।१८।। तत्सङ्गमे च यदभूत्तदाह -
Is मीयनाम समागया बहू तत्थ, पासंडा कोउगामिआ । गिहत्थाणमणेगाओ, साहस्सीओ समागया ।।१९।।
त्रयोविंश
मध्ययनम् व्याख्या - 'पासंडत्ति' पाषण्डं-व्रतं तद्योगात्पाषण्डा: शेषव्रतिन: कौतुकात् मृगा इव मृगा अज्ञत्वात्, 'साहस्सीओ' सहस्राः ।। देवदाणवगंधव्वा, जक्ख-रक्खस-किनरा । अदिस्साण य भूआणं, आसि तत्थ समागमो ।।२०।।
व्याख्या – देवदानवगन्धा यक्षराक्षसकिन्नराः, समागता इति योगः, एते च दृश्यरूपाः, अदृश्यानां च भूतानां केलीकिलव्यन्तराणां तत्रासीत्समागमो मीलक इति सूत्रद्वयार्थः ।।१९-२०।। सम्प्रति तयोर्जल्पमाह -
पुच्छामि ते महाभाग !, केसी गोअममब्बवी । तओ केसी बुवंतं तु, गोअमो इणमब्बवी ।। २१।। व्याख्या – 'ते' इति त्वां, 'महाभाग' अतिशयाचिन्त्यशक्ते ! ।। पुच्छ भंते ! जहिच्छं ते, केसी गोअममब्बवी । तओ केसी अणुण्णाए, गोअमं इणमब्बवी ।।२२।। व्याख्या – 'जहिच्छंति' यथेच्छं यदवभासते इत्यर्थः, ते इति त्वं केसी 'गोअमंति' सुब्व्यत्ययात् केशिनं गौतमः इति सूत्रद्वयार्थः ॥all
||७ ।। २१-२२।। ततोऽसौ यद्गौतमं पप्रच्छ तदाह -
Isl ||Gl ||७||
llel
Illl
Iol
||६||
Mol
९४४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org