SearchBrowseAboutContactDonate
Page Preview
Page 986
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ९४४ foll Isll sil Ifoll केसीकुमारसमणे, गोअमे अ महायसे । उभओ त्रिसन्ना सोहंति, चंदसूरसमप्पहा ।।१८।। 6 केशिगौतव्याख्या - [स्पष्टम् ।।१८।। तत्सङ्गमे च यदभूत्तदाह - Is मीयनाम समागया बहू तत्थ, पासंडा कोउगामिआ । गिहत्थाणमणेगाओ, साहस्सीओ समागया ।।१९।। त्रयोविंश मध्ययनम् व्याख्या - 'पासंडत्ति' पाषण्डं-व्रतं तद्योगात्पाषण्डा: शेषव्रतिन: कौतुकात् मृगा इव मृगा अज्ञत्वात्, 'साहस्सीओ' सहस्राः ।। देवदाणवगंधव्वा, जक्ख-रक्खस-किनरा । अदिस्साण य भूआणं, आसि तत्थ समागमो ।।२०।। व्याख्या – देवदानवगन्धा यक्षराक्षसकिन्नराः, समागता इति योगः, एते च दृश्यरूपाः, अदृश्यानां च भूतानां केलीकिलव्यन्तराणां तत्रासीत्समागमो मीलक इति सूत्रद्वयार्थः ।।१९-२०।। सम्प्रति तयोर्जल्पमाह - पुच्छामि ते महाभाग !, केसी गोअममब्बवी । तओ केसी बुवंतं तु, गोअमो इणमब्बवी ।। २१।। व्याख्या – 'ते' इति त्वां, 'महाभाग' अतिशयाचिन्त्यशक्ते ! ।। पुच्छ भंते ! जहिच्छं ते, केसी गोअममब्बवी । तओ केसी अणुण्णाए, गोअमं इणमब्बवी ।।२२।। व्याख्या – 'जहिच्छंति' यथेच्छं यदवभासते इत्यर्थः, ते इति त्वं केसी 'गोअमंति' सुब्व्यत्ययात् केशिनं गौतमः इति सूत्रद्वयार्थः ॥all ||७ ।। २१-२२।। ततोऽसौ यद्गौतमं पप्रच्छ तदाह - Isl ||Gl ||७|| llel Illl Iol ||६|| Mol ९४४ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy