SearchBrowseAboutContactDonate
Page Preview
Page 987
Loading...
Download File
Download File
Page Text
________________ ॥ उत्तराध्ययन सूत्रम् ९४५ Isill II 18l चाउज्जामो अ जो धम्मो, जो इमो पंचसिक्खिओ । देसिओ वद्धमाणेणं, पासेण य महामुणी ।। २३ ।। ial केशिगीत16ll llell व्याख्या – 'चतुर्यामो' हिंसानृतस्तेयपरिग्रहोपरमात्मकव्रतचतुष्करूपः, 'पञ्चशिक्षितः' स एव मैथुनविरतिरूपपञ्चममहाव्रतान्वितः ।। मीयनाम त्रयोविंशएगकजप्पवन्नाणं, विसेसे किं नु कारणं ? । धम्मे दुविहे मेहावी !, कहं विप्पञ्चओ न ते ? ।।२४।। मध्ययनम् व्याख्या - धम्मेति इत्थं धर्मे साधुधर्मे द्विविधे हे मेधाविन् ! कथं विप्रत्ययः अविश्वासो न ते तव ? तुल्ये हि सर्वज्ञत्वे किं कृतोऽयं Mel 6 मतभेदः ? इति ।। एवं तेनोक्ते - तओ केसि बुवंतं तु, गोअमो इणमब्बवी । पण्णा समिक्खए धम्म-तत्तं तत्तविणिच्छयं ।। २५ ।। || व्याख्या - 'बुवंतं तुत्ति' ब्रुवन्तमेवाऽनेनादरातिशयमाह, प्रज्ञा बुद्धिः समीक्ष्यते पश्यति, किं तदित्याह - 'धम्मतत्तंति' बिन्दोर्लोपे धर्मतत्त्वं ॥ धर्मपरमार्थ, तत्त्वानां-जीवादीनां विनिश्चयो यस्मात्तत्तथा, अयं भावः-न वाक्यश्रवणमात्रादेवार्थनिर्णय: स्यात्किन्तु प्रज्ञावशादेव ।। ततश्च पुरिमा उजुजडा उ, वंकजडा य पच्छिमा । मज्झिमा उज्जपण्णा उ, तेण धम्मे दुहा कए ।।२६।। व्याख्या - 'पुरिमत्ति' पूर्व प्रथमजिनमुनयः ऋजवश्च-प्राञ्जलतया जडाश्च-दुष्प्रज्ञाप्यतया ऋजुजडा:, 'तु' इति यस्माद्धेतोः । वक्राश्च ९४५ ||sil lol Hell Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy