SearchBrowseAboutContactDonate
Page Preview
Page 988
Loading...
Download File
Download File
Page Text
________________ Isill मीयनाम isil foll Nel Isl ||sil Isi Isll उत्तराध्ययन- विक्रप्रकृतित्वाज्जडाश्च-निजानेककुविकल्पैः विवक्षितार्थावगमाक्षमत्वाद्वक्रजडा: 'च:' समुचये, 'पश्चिमा:' पश्चिमजिनयतयः । 'मध्यमास्तु' केशिगौत सूत्रम् ९४६ मध्यमार्हतां साधवः, ऋजवश्च ते प्रज्ञाश्च-सुबोधत्वेन ऋजुप्रज्ञाः । तेन' हेतुना धर्मो द्विधा कृतः । एककार्यप्रपनत्वेऽपि इतिप्रक्रमः ।। त्रयोविंशयदि नाम पूर्वादिमुनीनामीदृशत्वं, तथापि कथमेतद्वैविध्यम् ? इत्याह - मध्ययनम् पुरिमाणं दुविसोज्झो उ, चरिमाणं दुरणुपालओ । कप्पो मज्झिमगाणं तु, सुविसोझो सुपालओ ।। २७।। ||७|| व्याख्या - पूर्वेषां दुःखेन विशोध्यो-निर्मलतां नेतुं शक्यो दुर्विशोध्यः, कल्प इति योज्यते, ते हि ऋजुजडत्वेन गुरुणानुशिष्यमाणा अपि MM न तद्वाक्यं सम्यगवबोद्धं प्रभवन्तीति तुः पूर्ती चरमाणां दुःखेनानुपाल्यते इति दुरनुपालः स एव दुरनुपालकः कल्प: साध्वाचारः । ते हि Mell कथञ्चिजानन्तोऽपि वक्रजडत्वेन न यथावदनुष्ठातुमीशते । मध्यमकानां तु सुविशोध्यः सुपालकः कल्प इतीहापि योज्यं, ते हि ऋजुप्रज्ञत्वेन । 6॥ सुखेनैव यथावजानन्ति पालयन्ति च, अतस्ते चतुर्यामोक्तावपि पञ्चममपि यामं ज्ञातुं पालयितुं च क्षमाः । यदुक्तं - "नो अपरिग्गहिआए, is इत्थीए जेण होइ परिभोगो । ता तब्बिरईए चिअ, अबभविरइत्ति पण्णाणं ।।१।।" इति तदपेक्षया श्रीपार्श्वस्वामिना चतुर्यामो धर्म उक्तः । & पूर्वपश्चिमास्तु नेदृशा इति श्रीऋषभश्रीवीरस्वामिभ्यां पञ्चव्रतः । तदेवं विचित्रप्रज्ञविनेयानुग्रहाय धर्मस्य द्वैविध्यं, न तु तात्त्विकं । 6 आद्यजिनकथनं चेह प्रसङ्गादिति सूत्रपञ्चकार्थः ।। २३-२७।। ततः केशी आह - ९४६ Illl Nell Ioll Isil llell llell in Econom For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy