________________
Isill
मीयनाम
isil
foll
Nel Isl ||sil
Isi
Isll
उत्तराध्ययन- विक्रप्रकृतित्वाज्जडाश्च-निजानेककुविकल्पैः विवक्षितार्थावगमाक्षमत्वाद्वक्रजडा: 'च:' समुचये, 'पश्चिमा:' पश्चिमजिनयतयः । 'मध्यमास्तु' केशिगौत
सूत्रम् ९४६ मध्यमार्हतां साधवः, ऋजवश्च ते प्रज्ञाश्च-सुबोधत्वेन ऋजुप्रज्ञाः । तेन' हेतुना धर्मो द्विधा कृतः । एककार्यप्रपनत्वेऽपि इतिप्रक्रमः ।।
त्रयोविंशयदि नाम पूर्वादिमुनीनामीदृशत्वं, तथापि कथमेतद्वैविध्यम् ? इत्याह -
मध्ययनम् पुरिमाणं दुविसोज्झो उ, चरिमाणं दुरणुपालओ । कप्पो मज्झिमगाणं तु, सुविसोझो सुपालओ ।। २७।। ||७|| व्याख्या - पूर्वेषां दुःखेन विशोध्यो-निर्मलतां नेतुं शक्यो दुर्विशोध्यः, कल्प इति योज्यते, ते हि ऋजुजडत्वेन गुरुणानुशिष्यमाणा अपि MM न तद्वाक्यं सम्यगवबोद्धं प्रभवन्तीति तुः पूर्ती चरमाणां दुःखेनानुपाल्यते इति दुरनुपालः स एव दुरनुपालकः कल्प: साध्वाचारः । ते हि Mell कथञ्चिजानन्तोऽपि वक्रजडत्वेन न यथावदनुष्ठातुमीशते । मध्यमकानां तु सुविशोध्यः सुपालकः कल्प इतीहापि योज्यं, ते हि ऋजुप्रज्ञत्वेन । 6॥ सुखेनैव यथावजानन्ति पालयन्ति च, अतस्ते चतुर्यामोक्तावपि पञ्चममपि यामं ज्ञातुं पालयितुं च क्षमाः । यदुक्तं - "नो अपरिग्गहिआए, is इत्थीए जेण होइ परिभोगो । ता तब्बिरईए चिअ, अबभविरइत्ति पण्णाणं ।।१।।" इति तदपेक्षया श्रीपार्श्वस्वामिना चतुर्यामो धर्म उक्तः । & पूर्वपश्चिमास्तु नेदृशा इति श्रीऋषभश्रीवीरस्वामिभ्यां पञ्चव्रतः । तदेवं विचित्रप्रज्ञविनेयानुग्रहाय धर्मस्य द्वैविध्यं, न तु तात्त्विकं । 6 आद्यजिनकथनं चेह प्रसङ्गादिति सूत्रपञ्चकार्थः ।। २३-२७।। ततः केशी आह -
९४६ Illl
Nell
Ioll Isil llell
llell
in Econom
For Personal Private Use Only