SearchBrowseAboutContactDonate
Page Preview
Page 989
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ९४७ d Mail 16 Jol 11 Ilol Gll साहु गोअम ! पण्णा ते, छिण्णो मे संसओ इमो । अन्नोवि संसओ मझं, तं मे कहसु गोअमा ! ।।२८।। केशिगौतIsl व्याख्या - साधु गौतम ! प्रज्ञा ते छिन्नो मे संशयः, 'इमोत्ति' अयं त्वयेति शेषः । शिष्यापेक्षं चैवमभिधानं, अन्यथा तु न तस्य । मीयनाम lol त्रयोविंशज्ञानत्रयान्वितस्येदृशसंशयसम्भवः ।। IIsl l मध्ययनम् अचेलगो अ जो धम्मो, जो इमो संतरुत्तरो । देसिओ वद्धमाणेणं, पासेण य महायसा ।।२९।। व्याख्या - 'महायसत्ति' महायशसा ।। एगकजप्पवनाणं, विसेसे किं नु कारणं? । लिंगे दुविहे मेहावी, कहं विप्पञ्चओ न ते ? ।।३०।। व्याख्या - 'लिंगे दुविहेति' लिङ्गे द्विविधेऽचेलकतया विविधवस्त्रधारितया च द्विभेदे, शेषं तु व्याख्येयं प्राग्व्याख्यातमिति ।। ततश्चInsll केसिमेवं बुवंतं तु, गोअमं इणमब्बवी । विण्णाणेण समागम्म, धम्मसाहणमिच्छिअं ।।३१।। leol व्याख्या - 'विण्णाणेणत्ति' विशिष्टं ज्ञानं विज्ञानं तच केवलमेव तेन समागम्य यद्यस्योचितं तत्तथैव विदित्वा धर्मसाधनं धर्मोपकरणं- । 15 वर्षाकल्पादिकं 'इच्छित्ति' इष्टम् अनुमतं श्रीपार्श्वश्रीवीरार्हद्भ्यामिति प्रक्रमः । पूर्वचरमाणां हि रक्तवस्त्राद्यनुज्ञाते ऋजुवक्रजडत्वेन वस्त्ररञ्जनादावपि प्रवृत्तिः स्यादिति न तेषां तदनुमतं, श्रीपार्श्वशिष्यास्तु न तथेति तेषां रक्तादिकमप्यनुज्ञातमिति भावः ।। किञ्च - ९४७ || Joi Jell Isl Isl Iroll Join Education n ational For Personal e Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy