________________
Mov
॥७॥
llll
उत्तराध्ययन
सूत्रम् ४७३
ller
llroll
Mein
Nell
fol
fol धर्मार्थिना नानुष्ठेयं, आत्मघातादिवत् । स्वाख्यातश्च मुख्यतया मुनिधर्म एव, न तु गृहाश्रमस्ततो गृहाश्रमादयमेव श्रेयानिति । ननु ? ll नमिप्रव्रज्यानाम ॥ पूर्वसूत्रे इहैव 'पोसहरओ भवाहीति' वाक्येन देशविरतेः कर्तव्यता शक्रेणोक्ता, देशविरतश्च बालपण्डित उच्यते, 'समणोवासया ll
मध्ययनम् ॥ बालपंडिआ' इति वचनात्, तत्कथमिह बालशब्देन देशविरतो व्यपदिष्ट इतिचेदुच्यते-देशविरतस्य बालपण्डितत्वे सत्यपि | MS एकादशाविरतिमत्तापेक्षया बाल्यांशस्य प्राधान्यविवक्षयैवमुक्तं सम्भाव्यते । दृश्यते हि समये सास्वादनवतां ज्ञानांशवत्त्वेऽपि MM तत्प्राधान्यविवक्षया ज्ञानित्वव्यपदेश इति सूत्रार्थः ।। ४४।।
s|| एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ।। ४५।।
Isll व्याख्या - पुनर्नीरागतामेव परीक्षितुमदोऽवददिन्द्रः ।। ४५।। हिरण्णं सुवण्णं मणिमुत्तं, कंसं दूसं च वाहणं । कोसं वड्डावइत्ता णं, तओ गच्छसि खत्तिआ ! ।। ४६।।
व्याख्या - हिरण्यं घटितस्वर्ण, सुवर्णं ततोऽन्यत्, मणयश्चन्द्रनीलाद्या मुक्ताश्च मौक्तिकानि मणिमुक्तं, कांस्यं कांस्यभाजनादि, दूष्यं Irel वस्त्रं, चकारः स्वगतानेकभेदसूचकः, वाहनं रथाश्वादि, कोशं भाण्डागारं, वर्धयित्वा वृद्धि नीत्वा ततो गच्छ क्षत्रिय ! अयं भावः-यो यः । ॥ साकाङ्क्षः स स धर्मानुष्ठानायोग्यः, साकाङ्क्षश्च भवान्, आकाङ्क्षणीयस्वर्णादिवस्तूनां सम्पूर्णत्वाभावादिति सूत्रार्थ: ।। ४६।। tel
४७३
leel
lel
Ill
Heall
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org