________________
उत्तराध्ययन
सूत्रम् ४७२
Isl IMI नमिप्रव्रज्यानाम ||sil Tell नवम
नवम
मध्ययनम्
घोरासमं चइत्ता णं, अन्नं पत्थेसि आसमं । इहेव पोसहरओ, भवाहि मणुआहिवा ! ।।४२।।
व्याख्या - घोरोत्यन्तदुरनुचरः सचासावाश्रमश्च घोराश्रमो गार्हस्थ्यं, तस्यैवाल्पसत्वैर्दुष्करत्वात् । उक्तञ्च - "गृहाश्रमपरो धर्मो, न भूतो न ला भविष्यति । पालयन्ति नराः शूराः, क्लीबा: पाषण्डमाश्रिताः ।।१।।" तं त्यक्त्वा अन्यं प्रार्थयसे ? आश्रमं दीक्षालक्षणं, नेदं हीनसत्वोचितं । ||
॥ भवादृशां युक्तं । तर्हि किं युक्तमित्याह-इहास्मिन्नेव गृहाश्रमे स्थित इति गम्यते, पौषधोऽष्टम्यादितिथिषु व्रतविशेषस्तत्र रत: पौषधरतो भव हे II I मनुजाधिप ! अणुव्रताद्युपलक्षणञ्चैतत्, अस्यैवोपादानं तु पौषधदिनेष्ववश्यम्भावात्तपोनुष्ठानख्यापकं । इह च यद्यद्धोरं तत्तद्धर्मार्थिनाऽनुष्ठेयं, SI IM घोरश्चायं गृहाश्रम इति घोरपदेन सूचितमिति सूत्रार्थः ।। ४२।।
एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।। ४३।। ||७||
मासे मासे उ जो बालो, कुसग्गेणं तु भुंजए । न सो सुअक्खायधम्मस्स, कलं अग्घइ सोलसिं ।।४४।।
व्याख्या - मासे मासे एव तुशब्दस्यैवकारार्थत्वान्नत्वर्धमासादौ यः कश्चिद्वालो निर्विवेकः कुशाग्रेणैव दर्भाग्रेणैव भुङ्क्ते, न तु ॥ कराङ्गुल्यादिभिः । न नैव स तादृशतपोनुष्ठायी, सुष्ठु शोभन: सर्वसावद्यविरतिरूपत्वादाख्यातस्तीर्थकरैः कथितः स्वाख्यातो धर्मो यस्य स ॥ स्वाख्यातधर्मो मुनिः तस्य कलां भागमति अर्हति षोडशी षोडशांशसमोपि न स्यादितिभावः । ततो यत्स्वाख्यातं न स्यात् तद्धोरमपि
Hell ||७||
४७२
loil
||sil
lol Jan Education int o na
For Personal & Private Use Only
llellwww.iainelibrary.org