________________
उत्तराध्ययन
सूत्रम् ४७१
Isil
नवममध्ययनम्
Isill
sil Isll Itell
KI मनोज्ञशब्दादीन, इष्ट्वा च स्वयं यागान्, ततो गच्छ क्षत्रिय ! अनेन यद्यत् प्राणिप्रीतिकरं तत्तद्धर्माय, विप्रादिप्राणिप्रीतिकरज्ञ यागादि इति
॥ सूचितमिति सूत्रार्थः ।। ३८।। lel
एअमटुं निसामित्ता, हेउकारण चोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।। ३९।। जो सहस्सं सहस्साणं, मासे मासे गवं दए । तस्सावि संजमो सेओ, अदितस्सावि किंचणं ।। ४०।।
व्याख्या - यः सहस्रं सहस्राणां दशलक्षाणीत्यर्थः, मासे मासे गवां दद्यात्, तस्याप्येवंविधदातुरपि संयमो हिंसाद्याश्रवविरमणात्मकः islil
श्रेयानतिप्रशस्यः, अददतोपि किञ्चन स्वल्पमपि वस्तु । एवञ्च संयमस्य प्रशस्यतरत्वं वदता यज्ञादीनां सावद्यत्वमर्थात् ज्ञापितं । यदुक्तं IM याज्ञिकैः - "षट् शतानि नियुज्यन्ते, पशूनां मध्यमेहनि । अश्वमेधस्य वचना-न्यूनानि पशुभिस्त्रिभिः ।। १।।" ततः M6l पशुहिंसात्मकत्वात्सावद्या एव यागाः । तथा दानान्यपि अशनादीनां धर्मोपकरणानाञ्च धर्माय भवन्ति, स्वर्णगोभूम्यादीनां तु दानानि In प्राण्युपमर्दहेतुत्वात्सावधान्येव सावद्यत्वाश यागादीनि न प्राणिप्रीतिकराणीतिभाव इति सूत्रार्थः ।। ४०।।
एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ।। ४१।। islil
व्याख्या - प्राग्वन्नवरं जिनधर्मस्थैर्यमवधार्य व्रतं प्रति दाऱ्या परीक्षितुमिदमाचचक्षे हर्यश्वः ।। ४१।।
lol
४७१
lol
JADEducationa l
For Personal Private Use Only