SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४७० मध्ययनम् || lll ||७|| llol अप्पाणमेव जुज्झाहि, किं ते जुज्झेण बज्झओ । अप्पाणमेव अप्पाणं, जइत्ता सुहमेहए ।।३५।। नमिप्रव्रज्यानाम नवमव्याख्या - 'अप्पाणमेवत्ति' द्वितीयायास्तृतीयार्थत्वादात्मनैव सह युध्यस्व, किं ? न किञ्चिदित्यर्थः, ते तव युद्धेन बाह्यत इति l ISA बाह्यपार्थिवानाश्रित्य, एवञ्च 'अप्पाणमेवत्ति' आत्मानं 'जइत्तत्ति' जित्वा सुखं एकान्तिकं मुक्तिसुखरूपमेधते प्राप्नोति ।।३५ ।। कथमात्मन्येव जिते । IS सुखावाप्तिरित्याह - पंचिंदिआणि कोहं, माणं मायं तहेव लोहं च । दुज्जयं चेव अप्पाणं, सव्वमप्पे जिए जिअं ।।३६।। व्याख्या - पञ्चेन्द्रियाणि श्रोत्रादीनि क्रोधो मानो माया तथैव लोभश्च 'दुज्जयं चेवत्ति' दुर्जयं इति विशेषणं सर्वत्र सम्बध्यते, चः समुञ्चये, एव: पूर्ती, अतति गच्छति अनेकान्यध्यवसायान्तराणीति आत्मा मनः, नपुंसकनिर्देशस्तु सर्वत्र सूत्रत्वात्, सर्वमेतदिन्द्रियादि । उपलक्षणत्वान्मिथ्यात्वादि च आत्मनि जीवे जिते जितं, ततो बाह्यारिजयमुपेक्ष्यात्मन एव जये प्रवृत्तोस्म्यहमिति सूत्रत्रयार्थः ।। ३६ ।। एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ।।३७।। ||७|| व्याख्या - स्पष्ट, नवरमेतावता तस्य रागद्वेषाभावं निश्चित्याधुना जिनधर्मस्थैर्यं परीक्षितुमिन्द्र इदमवादीत् ।।३७।। जइत्ता विउले जण्णे, भोइत्ता समणमाहणे । दया भुया य जट्ठाय, तओ गच्छसि खत्तिआ ! ।।३८।। || व्याख्या – 'जइत्तत्ति' याजयित्वा विपुलान् विस्तीर्णान् यज्ञान्, भोजयित्वा श्रमणब्राह्मणान्, दत्वा द्विजादिभ्यो गोभूमिस्वर्णादि, भुक्त्वा च ॥ ४७० ||Gl || || ||७|| ||Gll ||Gll 16ll ||s ller lel Mell Jell Jain Education ilar For Personal & Private Use Only Hollwww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy