SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४६९ Jell ||७|| ||७| Islil lroll lish एअमटुं निसामित्ता, हेऊकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ।।३१।। 6 नमिप्रव्रज्यानाम नवमव्याख्या - प्राग्वन्नवरमियद्धिः प्रश्नः स्वजनान्तःपुरपुरप्रासादनृपधर्मविषयः किमस्य रागोस्ति नवेति परीक्ष्य सम्प्रति द्वेषाभावपरीक्षाये ला मध्ययनम् H&M विजिगीषुतामूलत्वाद्वेषस्य तामेव परीक्षितुमनाः शक्र इदमवदत् ।।३१।। जे केइ पत्थिवा तुब्भं, न नमंति नराहिवा । वसे ते ठावइत्ता णं, तओ गच्छसि खत्तिआ ! ।।३२।। व्याख्या - ये केचित्पार्थिवा नृपास्तुभ्यं ननमन्ति हे नराधिप ! हेराजन् ! वशे आत्मायत्तौ तान्नृपान् स्थापयित्वा वशीकृत्येत्यर्थः, ततो गच्छ क्षत्रिय ! । अनेनचयः समर्थो राजा सोऽनमनृपान्नमयति, समर्थपार्थिवश्च त्वमिति सूचितमिति सूत्रार्थः ।।३२।। एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।।३३।। जो सहस्सं सहस्साणं, संगामे दुज्जए जिणे । एगं जिणिज अप्पाणं, एस से परमो जओ ।।३४।। व्याख्या - यः सहस्रं सहस्राणं दशलक्षात्मकं प्रक्रमात् सुभटसम्बन्धि सङ्ग्रामे दुर्जये जयेदभिभवेत्, स चेदेकं का जयेदात्मानमनाचारप्रवृत्तमिति गम्यते । एषोनन्तरोक्तः ‘से इति' तस्य जेतुः सुभटदशलक्षजयात् परमः प्रकृष्टो जयः, अनेन चात्मन का एवातिदुर्जयत्वमुक्तम् ।।३४।। ततश्च - ४६९ foll lifall ||Gll foll Ioll 60 I6I IIGll ller ||Gll llol lol Isl in Eco For Personal Private Use Only llelinew.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy