________________
उत्तराध्ययन
सूत्रम्
४६९
Jell
||७|| ||७| Islil lroll lish
एअमटुं निसामित्ता, हेऊकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ।।३१।।
6 नमिप्रव्रज्यानाम
नवमव्याख्या - प्राग्वन्नवरमियद्धिः प्रश्नः स्वजनान्तःपुरपुरप्रासादनृपधर्मविषयः किमस्य रागोस्ति नवेति परीक्ष्य सम्प्रति द्वेषाभावपरीक्षाये ला
मध्ययनम् H&M विजिगीषुतामूलत्वाद्वेषस्य तामेव परीक्षितुमनाः शक्र इदमवदत् ।।३१।।
जे केइ पत्थिवा तुब्भं, न नमंति नराहिवा । वसे ते ठावइत्ता णं, तओ गच्छसि खत्तिआ ! ।।३२।।
व्याख्या - ये केचित्पार्थिवा नृपास्तुभ्यं ननमन्ति हे नराधिप ! हेराजन् ! वशे आत्मायत्तौ तान्नृपान् स्थापयित्वा वशीकृत्येत्यर्थः, ततो गच्छ क्षत्रिय ! । अनेनचयः समर्थो राजा सोऽनमनृपान्नमयति, समर्थपार्थिवश्च त्वमिति सूचितमिति सूत्रार्थः ।।३२।।
एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।।३३।। जो सहस्सं सहस्साणं, संगामे दुज्जए जिणे । एगं जिणिज अप्पाणं, एस से परमो जओ ।।३४।।
व्याख्या - यः सहस्रं सहस्राणं दशलक्षात्मकं प्रक्रमात् सुभटसम्बन्धि सङ्ग्रामे दुर्जये जयेदभिभवेत्, स चेदेकं का जयेदात्मानमनाचारप्रवृत्तमिति गम्यते । एषोनन्तरोक्तः ‘से इति' तस्य जेतुः सुभटदशलक्षजयात् परमः प्रकृष्टो जयः, अनेन चात्मन का एवातिदुर्जयत्वमुक्तम् ।।३४।। ततश्च -
४६९
foll
lifall ||Gll
foll
Ioll
60
I6I
IIGll
ller
||Gll llol lol
Isl
in Eco
For Personal Private Use Only
llelinew.jainelibrary.org