________________
si
llol
lish
नमिप्रव्रज्यानाम
नवममध्ययनम्
उत्तराध्ययन
एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ।।२७।। सूत्रम् ४६८ IIsl
आमोसे लोमहारे अ, गंठिभेए अ तक्करे । नगरस्स खेमं काऊणं, तओ गच्छसि खत्तिआ ! ।।२८।। ill II व्याख्या - आसमन्तात् मुष्णन्तीत्यामोषाश्चौरास्तान्, लोमहारा ये निर्दयतया स्वविघातशङ्कया च जन्तून् हत्वैव सर्वस्वं हरन्ति तांश्च,
ग्रन्थिभेदा ये घुर्घरककर्तिकादिना ग्रन्थिं भिन्दन्ति तांश्च, तथा तस्करान् सर्वदा चौर्यकारिणो निवार्येति शेषः । नगरस्य क्षेमं कृत्वा ततो गच्छ क्षत्रिय ! अनेन च यो न्यायी नृपः स चौरादीत्रिगृह्णाति, न्यायी नृपश्च त्वमिति सूचितमिति सूत्रार्थः ।।२८।।
एअमटुं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।।२९।।
IST
असई तु मणुस्सेहिं, मिच्छादंडो पजुज्जए । अकारिणोत्थ वझंति, मुञ्चइ कारगो जणो ।।३०।।
व्याख्या - असकृदनेकधा तुरेवकारार्थे, ततोऽसकृदेव मनुष्यैर्नरैमिथ्या व्यलीकोऽनपराधिष्वपि अज्ञानाभिनिवेशादिभिर्दण्डो SH देशत्यागविग्रहनिग्रहादिः प्रयुज्यते व्यापार्यते, कथमित्याह-अकारिण आमोषणादेरविधायिनोऽत्रेत्यस्मिन् लोके बध्यन्ते निगडादिभिः, मुच्यते खि कारको विधायकः प्रक्रमादामोषणादेरेव जनो लोकः । अनेन च यदुक्तं प्रागामोषकादीनिवार्य नगरस्य क्षेमं कृत्वा गच्छेति तत्र तेषां ॥ ज्ञातुमशक्यतया क्षेमकरणमप्यशक्यमुक्तमिति सूत्रार्थः ।।३०।।
||७||
४६८
Jell
||ell Jell Jell
wal
Isll
For Personal
use only