________________
||
उत्तराध्ययन
सूत्रम्
परीषहनाम द्वितीयमध्ययनम्
१७०
इति निर्बन्धपूर्वं तैः, पृष्टः शय्यातरोऽपि तान् । जगौ गुरोविहाराशां, सर्वे तेऽप्यऽचलंस्ततः ।। २७।। सुवर्णभूमिं प्रति तान्, प्रस्थितान् प्रेक्ष्य संयतान् । इत्यपृच्छजनो मार्ग, कोऽसौ व्रजति सूरिराट् ? ।।२८।। ते प्रोचुः कालकाचार्या, यान्त्येते गच्छसंयुताः । तल्लोकोक्तया सागरोऽपि, श्रुत्वा पप्रच्छ कालकान् ।।२९।। आयात्यवन्त्याः किमिह, वृद्धर्षे ! मत्पितामहः ? । तेऽवदन वेद्यदो नाहं, जनोक्त्या तु श्रुतं मया ।।३०।। इतश्च कालकाचार्यशिष्यास्ते निखिला अपि । गवेषयन्तः स्वगुरू-नाजग्मुः सागरान्तिकम् ।।३१।। तान्वीक्ष्याभ्युत्थितं सन्ति, क्व पूज्या इति वादिनम् । मुनयः सागराचार्य-मपृच्छनिति तेऽखिलाः ।। ३२।।। आगताः सन्ति किमिह, केऽप्याचार्यधुरन्धराः ? । पृष्टस्तैरिति साशंकः, सागरोऽप्यब्रवीदिति ।।३३।। आचार्यवर्यानायाता-नत्र नो वेधि कांश्चन । एको वृद्धयतिः किन्तू-जयन्या अस्त्युपागतः ! ।।३४।। तं वृद्धसाधुमस्माक-मिदानीं दर्शयेति तैः । उदितः सागराचार्य-स्तान्मुनीन्द्रानदीदृशत् ।।३५।। तेऽथ तान्प्रत्यभिज्ञाय, सम्प्राप्ताः परमां मुदम् । जगुः सागरमेते हि, सूरीन्द्राः कालकाभिधाः ! ।। ३६ ।। शिष्यैरस्मादृशैर्दुष्ट-रविनीतेः प्रमादिभिः । खिन्ना अमी विमुच्यास्मा-नत्रैकाकिन आययुः ।।३७।। प्रमादेन यथास्माभि-रज्ञानेन तथा त्वया । अवज्ञाता: सूरयस्त-त्सागर ! स्मो वयं समाः ! ।।३८।। इत्युक्त्वा ते स्वापराधं, क्षमयाञ्चक्रिरे गुरोः । सागरार्योऽपि सम्भ्रान्तः, सूरीनत्वैवमब्रवीत् ।।३९।।
Nell
llen
१७०
lel llsil
Nell llell
150
in Education International
For Personal & Private Use Only
www.jainelibrary.org