________________
Joil
उत्तराध्ययन
सूत्रम् ८३३
all Ioll
Isil
Isl
Isl
Isl
lish
मिअचारिअं चरिस्सामि, सव्वदुक्खविमोक्खणीं । तुब्भेहिं समणुण्णाओ, गच्छ पुत्त ! जहासुहं ।। ८५।। is मृगापुत्रीयनाम
il एकोनविंशव्याख्या - 'गच्छ पुत्तत्ति' गच्छ पुत्र ! मृगचर्ययेति प्रक्रमः, यथासुखं सुखस्यानतिक्रमेणेति पित्रोर्वच: ।। ८५।।
is मध्ययनम्
II6I Is
एवं स अम्मापिअरो, अणुमाणित्ता ण बहुविहं । ममत्तं छिंदई ताहे, महानागुम्ब कंचुअं ।।८६।।
व्याख्या - एवं स मातापितरो अनुमान्यानुज्ञाप्य ममत्वं छिनत्ति, 'ताहेत्ति' तदा, महानाग इव कचुकं, यथाऽसो चिरप्ररूढतयाऽति-जरठमपि MS कञ्चकमपनयति तथाऽयमप्यनादिभवाभ्यस्तमपि ममत्वमिति ।। ८६ ।। अनेनान्तरोपधित्याग उक्तो, बहिरुपधित्यागमाह - ____इड्डी वित्तं च मित्ते अ, पुत्त दारं च नायओ । रेणुअंव पडे लग्गं, निद्धणित्ता ण निग्गओ ।। ८७।। व्याख्या - ऋद्धिं करितुरगादिसम्पदं, 'नायओत्ति' ज्ञातीन् स्वजनान् 'निढुणित्तत्ति' 'निर्दूय त्यक्त्वा निर्गतो गृहानिष्क्रान्तः प्रव्रजित इति
||s is सूत्रचतुष्कार्थः ।।८७।। ततोऽसौ कीदृक् जातः, किञ्च तस्य फलमभूदित्याह -
पंचमहव्वयजुत्तो, पंचहिं समिओ तिगुत्तिगुत्तो अ । सभिंतरबाहिरए, तवोवहाणंमि उज्जत्तो ।। ८८।।
व्याख्या – 'पंचहिति' पञ्चभिः समितिभिरिति शेषः, 'सभितरेत्यादि' साभ्यन्तरे बाह्ये तपसि, उपधाने च श्रुतोपचाररूपे उद्युक्त । उद्यमवान् ।। ८८।।
८३३ llol
leil lish Isl
llsll
lish Isl
Isil
NEN
||slil
For Personal Private Use Only