________________
llfoll
lall ||
उत्तराध्ययन
सूत्रम् ८३४
||Gll
161
Ifoll llall
निम्ममो निरहंकारो, निस्संगो चत्तगारवो । समो अ सव्वभूएसु, तसेसु थावरेसु अ ।। ८९।।
lel मृगापुत्रीयनाम
एकोनविंशलाभालाभे सुहे दुक्खे, जीविए मरणे तहा । समो निंदापसंसासु, समो माणावमाणओ ।।१०।।
मध्ययनम् गारवेसु कसाएसु दंडसल्लभएसु अ । निअत्तो हाससोगाओ, अनिआणो अबंधणो ।। ९१।।
व्याख्या - गौरवादीनि पदानि सुब्व्यत्ययात् पञ्चम्यन्ततया व्याख्येयानि, निवृत्त इति सर्वत्र योज्यं, अबन्धनो रागादिबन्धनरहितः । ne ।। ८९।। ९०।। ९१।।
अणिस्सिओ इहं लोए, परलोए अणिस्सिओ । वासीचंदणकप्पो अ, असणे अणसणे तहा ।।१२।।
व्याख्या - अनिश्रित इह लोके परलोके च, नेह लोकार्थं परलोकार्थं वा तपोऽनुष्ठायीति भावः । 'वासीचंदणकप्पो अत्ति' सूचकत्वात्सूत्रस्य | 5 वासीचन्दनव्यापारकपुरुषयोः कल्पस्तुल्यो यः स तथा, तत्र वासी सूत्रधारस्य दारुतक्षणोपकरणं । अशने आहारे अनशने च तदभावे, कल्प
Isl - इत्यत्रापि योज्यम् ।।१२।।
अप्पसत्थेहिं दारेहि, सव्वओ पिहिआसवो । अज्झप्पज्झाणजोगेहि, पसत्थदमसासणो ।। ९३।। व्याख्या - अप्रशस्तेभ्यो द्वारेभ्यः कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः सर्वत: सर्वेभ्यो निवृत्त इति गम्यते, अत एव पिहिताश्रवो II
fel llell
||
lifal lifoll
८३४
|Mail
||oll ||KI lle.I
ation
llall liall
www.jainelibrary.org
in Education n
For Personal Private Use Only