SearchBrowseAboutContactDonate
Page Preview
Page 876
Loading...
Download File
Download File
Page Text
________________ llfoll lall || उत्तराध्ययन सूत्रम् ८३४ ||Gll 161 Ifoll llall निम्ममो निरहंकारो, निस्संगो चत्तगारवो । समो अ सव्वभूएसु, तसेसु थावरेसु अ ।। ८९।। lel मृगापुत्रीयनाम एकोनविंशलाभालाभे सुहे दुक्खे, जीविए मरणे तहा । समो निंदापसंसासु, समो माणावमाणओ ।।१०।। मध्ययनम् गारवेसु कसाएसु दंडसल्लभएसु अ । निअत्तो हाससोगाओ, अनिआणो अबंधणो ।। ९१।। व्याख्या - गौरवादीनि पदानि सुब्व्यत्ययात् पञ्चम्यन्ततया व्याख्येयानि, निवृत्त इति सर्वत्र योज्यं, अबन्धनो रागादिबन्धनरहितः । ne ।। ८९।। ९०।। ९१।। अणिस्सिओ इहं लोए, परलोए अणिस्सिओ । वासीचंदणकप्पो अ, असणे अणसणे तहा ।।१२।। व्याख्या - अनिश्रित इह लोके परलोके च, नेह लोकार्थं परलोकार्थं वा तपोऽनुष्ठायीति भावः । 'वासीचंदणकप्पो अत्ति' सूचकत्वात्सूत्रस्य | 5 वासीचन्दनव्यापारकपुरुषयोः कल्पस्तुल्यो यः स तथा, तत्र वासी सूत्रधारस्य दारुतक्षणोपकरणं । अशने आहारे अनशने च तदभावे, कल्प Isl - इत्यत्रापि योज्यम् ।।१२।। अप्पसत्थेहिं दारेहि, सव्वओ पिहिआसवो । अज्झप्पज्झाणजोगेहि, पसत्थदमसासणो ।। ९३।। व्याख्या - अप्रशस्तेभ्यो द्वारेभ्यः कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः सर्वत: सर्वेभ्यो निवृत्त इति गम्यते, अत एव पिहिताश्रवो II fel llell || lifal lifoll ८३४ |Mail ||oll ||KI lle.I ation llall liall www.jainelibrary.org in Education n For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy