________________
||७||
उत्तराध्ययन
॥ रुद्धकर्मागमः । कैरयमीदृशोऽभूदित्याह- 'अज्झप्पेत्यादि' अध्यात्म आत्मनि ये ध्यानयोगाः शुभध्यानव्यापारास्तैः प्रशस्तो दम उपशमः शासनं मृगापुत्रीयनाम सूत्रम् ॥ च जिनागमात्मकं यस्य स तथेति ।। ९३ ।।
॥ एकोनविंश
८३५ ॥६॥
मध्ययनम्
॥७॥
॥७॥
॥७॥
॥६॥
॥६॥ ॥६॥
1191
एवं नाणेण चरणेणं, दंसणेण तवेण य । भावणाहि अ सुद्धाहिं, सम्मं भावित्तु अप्पयं ।। ९४ ।।
व्याख्या - ‘भावणाहिंत्ति' भावनाभिर्व्रतविषयाभिरनित्यतादिभिर्वा, शुद्धाभिर्निर्निदानाभिः, सम्यग् भावयित्वा तन्मयतां नीत्वा आत्मानम् ।। ९४ ।।
आणि उ वासाणि, सामण्णमणुपालिआ । मासिएण उ भत्तेणं, सिद्धिं पत्तो अणुत्तरं ।। ९५ ।।
व्याख्या- 'मासिएण उत्ति' मासिकेन, तुः पूर्त्तो, 'भत्तेणंति' भीमो भीमसेन इतिन्यायाद्भक्तेन भक्तप्रत्याख्यानेन मासिकानशनेनेत्यर्थः । इति ॥ सूत्रष्टकार्थः ।। ९५ ।। अथोपसंहारपूर्वमुपदिशन्नाह -
एवं करंति संबुद्धा, पंडिआ पविअक्खणा । विणिअट्टंति भोगेसु, मिआपुत्ते जहामिसी । । ९६ ।। व्याख्या - 'जहामिसीत्ति' यथा ऋषिर्मकारोऽलाक्षणिकः ।। ९६ ।। पुनः प्रकारान्तरेणोपदेशमाह -
Jain Education International
For Personal & Private Use Only
बकरी पूरी पूरी बात
८३५
www.jainelibrary.org