________________
उत्तराध्ययन
सूत्रम्
८३६
महापभावस्स महाजसस्स, मिआइपुत्तस्स निसम्म भासिअं ।
तवप्पहाणं चरिअं च उत्तमं गइप्पहाणं च तिलो अविस्सुअं ।। ९७ ।।
व्याख्या – 'भासिअंति' भाषितं संसारस्य असारत्वदुःखप्रचुरत्वावेदकं, 'गइप्पहाणं चत्ति' प्रधानगतिं च सिद्धिरूपां त्रिलोकविश्रुताम् ।। ९७ ।। विआणि दुक्खविवडणं धणं, ममत्तबंधं च महब्भयावहं ।
Jain Education Rational
सुहावहं धम्मधुरं अणुत्तरं, धारेह निव्वाणगुणावहं महंति बेमि ।। ९८ ।।
व्याख्या
धनं दुःखविवर्द्धनं विज्ञाय ममत्वबन्धं च स्वजनादिममत्वपाशं च महाभयावहं विज्ञाय तत एव ऐहिकामुष्मिकभयावाप्तेः । सुखावहां धर्मधुरां अनुत्तरां धारयत । निर्वाणगुणा अनन्तज्ञानदर्शनाद्यास्तदावहां 'महंति' अमितमाहात्म्यतया ॥ महतीमिति सूत्रत्रयार्थः ।। ९८ । । इति ब्रवीमीति प्राग्वत् ।। *
इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययन सूत्रवृत्ती एकोनविंशमध्ययनं सम्पूर्णम् ।। १९ ।।
।। एकोनविंशमध्ययनं सम्पूर्णम् ।। १९ । ।
-
+ अस्मिन्त्रध्ययने "देवलोगचुओसंतो, माणसं भवमागओ सन्निनाणसमुप्पत्रे, जाई सरइ पुराणवं" इत्यष्टमसूत्रं कचिद्दश्यते ।।
मृगापुत्रीयनाम ॥ एकोनविंश
॥७॥
मध्ययनम्
For Personal & Private Use Only
FTTTTS
८३६
lle. www.jainelibrary.org