________________
sil
leir
Ioll
उत्तराध्ययन
सूत्रम् ८३२
lel
||sil
6 यथाऽसौ वृक्षतले नैकस्मिन्नेवास्ते, किन्तु कदाचित् क्वचिदेवं मुनिरप्यनियतस्थानतया, स चैवं मृगचर्यां निष्प्रतिकर्मत्वादिरूपां चरित्वाऽऽसेव्य मृगापुत्रीयनाम 6 अपगताशेषकर्मांश ऊर्ध्वं प्रक्रामति गच्छति दिशं, सर्वोपरिस्थानस्थो भवतीति भावः ।। ८२।। मृगचर्यामेव स्पष्टयति -
Meal एकोनविंशIsl
मध्ययनम् जहा मिए एग अणेगचारी, अणेगवासे धुवगोअरे अ ।
एवं मुणी गोअरिअं पविटे, नो हीलए नोवि अखिसइजा ।। ८३।। व्याख्या - यथा मृग एकोऽद्वितीयोऽनेकचारी अनियतचारी, नैकत्रैव वासोऽवस्थानमस्येत्यनेकवासो ध्रुवगोचरश्च, सदा । MS गोचरलब्धमेवाहारयतीति । एवं मृगवदेकत्वादिविशेषणविशिष्टो मुनिर्गोचर्या प्रविष्टो नो हीलयेदवजानीयात्कदन्त्रादीति गम्यं, नापि च ॥ 6 'खिसएजत्ति' निन्देदाहाराप्राप्तो स्वं परं चेति सूत्राष्टकार्थः ।। ८३।। एवं मृगचर्यास्वरूपं निरुप्य यत्तेनोक्तं यञ्च पितृभ्यां यञ्चायं चक्रे । | तदाह -
मिगचारिअं चरिस्सामि, एवं पुत्ता ! जहासुहं । अम्मापिईहिंऽणुण्णाओ, जहाइ उवहिं तओ ।। ८४।।
व्याख्या - मृगस्येव चर्या मृगचर्या ता निःप्रतिकर्मतादिकां चरिष्यामीति कुमारेणोक्ते पितृभ्यामभाणि, एवं हे पुत्र ! भवतो यथा रुचितं तथा कि 6 सुखं ते भवत्विति शेषः । इत्थं ताभ्यामनुज्ञातो जहाति त्यजति उपधिं परिग्रहं ततः ।।८४ ।। उक्तमेव अर्थ सविस्तरमाह - ||७||
८३२
Jell
II
16 ell
11all Ifoll
Isll
Droll
For Personal Private Use Only
lisil Hal
www.jainelibrary.org