SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ sil leir Ioll उत्तराध्ययन सूत्रम् ८३२ lel ||sil 6 यथाऽसौ वृक्षतले नैकस्मिन्नेवास्ते, किन्तु कदाचित् क्वचिदेवं मुनिरप्यनियतस्थानतया, स चैवं मृगचर्यां निष्प्रतिकर्मत्वादिरूपां चरित्वाऽऽसेव्य मृगापुत्रीयनाम 6 अपगताशेषकर्मांश ऊर्ध्वं प्रक्रामति गच्छति दिशं, सर्वोपरिस्थानस्थो भवतीति भावः ।। ८२।। मृगचर्यामेव स्पष्टयति - Meal एकोनविंशIsl मध्ययनम् जहा मिए एग अणेगचारी, अणेगवासे धुवगोअरे अ । एवं मुणी गोअरिअं पविटे, नो हीलए नोवि अखिसइजा ।। ८३।। व्याख्या - यथा मृग एकोऽद्वितीयोऽनेकचारी अनियतचारी, नैकत्रैव वासोऽवस्थानमस्येत्यनेकवासो ध्रुवगोचरश्च, सदा । MS गोचरलब्धमेवाहारयतीति । एवं मृगवदेकत्वादिविशेषणविशिष्टो मुनिर्गोचर्या प्रविष्टो नो हीलयेदवजानीयात्कदन्त्रादीति गम्यं, नापि च ॥ 6 'खिसएजत्ति' निन्देदाहाराप्राप्तो स्वं परं चेति सूत्राष्टकार्थः ।। ८३।। एवं मृगचर्यास्वरूपं निरुप्य यत्तेनोक्तं यञ्च पितृभ्यां यञ्चायं चक्रे । | तदाह - मिगचारिअं चरिस्सामि, एवं पुत्ता ! जहासुहं । अम्मापिईहिंऽणुण्णाओ, जहाइ उवहिं तओ ।। ८४।। व्याख्या - मृगस्येव चर्या मृगचर्या ता निःप्रतिकर्मतादिकां चरिष्यामीति कुमारेणोक्ते पितृभ्यामभाणि, एवं हे पुत्र ! भवतो यथा रुचितं तथा कि 6 सुखं ते भवत्विति शेषः । इत्थं ताभ्यामनुज्ञातो जहाति त्यजति उपधिं परिग्रहं ततः ।।८४ ।। उक्तमेव अर्थ सविस्तरमाह - ||७|| ८३२ Jell II 16 ell 11all Ifoll Isll Droll For Personal Private Use Only lisil Hal www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy