________________
उत्तराध्ययन
सूत्रम् ८३१
le
hell
foll lIsl
को वा से ओसहं देइ, को वा से पुच्छई सुहं । को वा से भत्तपाणं वा, आहरित्तू पणामए ? ।।७९।।
। मृगापुत्रीयनाम व्याख्या – 'भत्तपाणंति' भक्तं तृणादि, पानं जलादि, आहृत्य प्रणामयेदर्पयेत् ? ।। ७९।। कथं तर्हि तस्य निर्वाहः ? इत्याह -
एकोनविंश
मध्ययनम् जया य से सुही होइ, तया गच्छइ गोअरं । भत्तपाणस्स अट्ठाए, वल्लराणि सराणि अ ।।८।।
व्याख्या - यदा च स सुखी भवति स्वत एव रोगाभावात्, तदा गच्छति गोरिव चरणं भ्रमणं गोचरस्तं, वल्लराणि गहनानि सरांसि च ।। ८०।।
isi खाइत्ता पाणि पाउं, वल्लरेहिं सरेहि अ । मिगचारिअं चरित्ता णं, गच्छई मिअचारियं ।। ८१।।
व्याख्या - खादित्वा निजभक्ष्यमिति शेषः, पानीयं पीत्वा, वल्लरेषु सरस्सु च, मृगाणां चर्या इतश्च इतश्च उत्प्लवनात्मकं चरणं मृगचर्या तां चरित्वाऽऽसेव्य गच्छति, मृगाणां चर्या चेष्टा स्वातन्त्र्योपवेशनादिका यस्यां सा मृगचर्या मृगाश्रयभूस्ताम् ।। ८१।। इत्थं दृष्टान्तमुक्त्वा । I गाथाद्वयेनोपसंहारमाह - isil
एवं समुट्ठिते भिक्खू, एवमेव अणेगगो । मिगचारिअंचरित्ता णं, उड्डे पक्कमई दिसि ।। ८२।। व्याख्या – एवं मृगवत्समुत्थितः संयमानुष्ठानम्प्रत्युद्यतस्तथाविधातकोत्पत्तावपि न चिकित्साभिमुख इति भावः, एवमेव मृगवदेवानेकगो l ८३१
SH
|७||
hell
Isl
lel
||Gll
llell
161
For Personal Private Use Only