SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Meil llell llel उत्तराध्ययनसूत्रम् ६३ Isil Toll Isl परिषहनाम द्वितीयNell Mell मध्ययनम् Isll 1ell llsil ISIN oll Isll ||७|| ||6ll Hell livall ell सौभाग्यमन्मथं तं च, तत्रस्थं तद्गृहेश्वरी । धनाढ्यवणिजो भार्या-ऽपश्यत्प्रोषितभर्तृका ।।१४।। अचिन्तयञ्च सा रूप-महो ! अस्य मनोहरम् । यद्दष्टमात्रमपि मे, समाकृषति मानसम् ।।१५।। तदमुं रमयित्वा स्वं, करोमि सफलं वयः । ध्यात्वेति प्राहिणोद्दासी, सा तदाह्वानहेतवे ।।१६।। दास्याहूतः सोऽपि तस्याः, मनसीव गृहेऽविशत् । सापि हर्षभरोदञ्च-त्कुचकुम्भा तमभ्यगात् ।।१७।। पप्रच्छ च स्मितोन्मिश्र-दन्तांशुद्योतिताधरा । समग्रसुभगोत्तंस !, किं याचति भवानिति ।।१८।। अथारहनकः स्माह, भिक्षामभ्यर्थये शुभे । ततः सा व्यमृशत्स्मेर-स्मरापस्मारविह्वला ।।१९।। वशीकरोम्यमुं स्निग्ध-मधुराहारदानतः । स्वादुभोज्यं हि सर्वेषां, वशीकरणमुत्तमम् ।।२०।। ध्यात्वेति सापर्यत्तस्मै, मोदकान् सुन्दरान् बहून् । सोऽपि पर्यटनग्लानः, प्राप्य तान् मुमुदे भृशम् ।। २१।। पश्यन्ती स्निग्धया दृष्ट्या, सा प्रपच्छेति तं पुनः । युवत्वेऽपि त्वया तीव्र, किमर्थं व्रतमाददे ।। २२।। मुनिरूचे मया दीक्षा, जग्रहे सौख्यहेतवे । सुधामधुरया वाचा, ततः सा पुनरब्रवीत् ।। २३ ।। यद्येवं तन्मया सार्द्ध, भुक्ष्व वैषयिकं सुखम् । पालिताया इयत्कालं, दीक्षायाः फलमाप्नुहि ।। २४ ।। कुरूपदुःस्थस्थविर-कर्कशाङ्गजनोचिताम् । इमां कष्टक्रियां मुञ्च, मुधा स्वं वञ्चयस्व मा ।। २५ ।। इदं गृहमियं लक्ष्मी-रयं परिजनोऽखिलः । सर्वमेतत्तवायत्तं, यदि त्वं स्वीकरोषि माम् ।। २६ ।। IGll ||Gll lioll llell ||foll ||61 ||6ll is || ||oll || ||Gll ||Gll le lel Nol dan Education Intellona For Personal & Private Use Only HTwww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy