SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६४ Jain Education International लावण्याढ्यमिदं रूपं शरीरं चेदमावयोः । अन्योन्यसङ्गमादद्य, सफलत्वं प्रपद्यताम् ।। २७ ।। भवेद्यदि च दीक्षायां भवतोऽत्यन्तमाग्रहः । भुक्तभोगस्तदा भूयो वार्द्धके तां समाचरेः ।। २८ ।। श्रुत्वेति तद्वचस्तस्याः, विभ्रमांश्च विलोक्य सः । भग्नचित्तोऽभवत्को वा, कामिनीभिर्न भिद्यते ? ।। २९ । । यदुक्तं - "दृष्टाचित्रेऽपि चेतांसि हरन्ति हरिणीदृशः ! । किम्पुनस्ताः स्मितस्मेर-विभ्रमभ्रमितेक्षणाः ! ।। ३० ।। " ततः स्वीकृत्य तद्वाच-मवतस्थे सतगृहे । तया साकं यथाकामं, रेमे चात्यन्तरक्तया ।। ३१ ।। अथ गोचरचर्यायां, वसतौ चाऽरहन्नकम् । अप्रेक्षमाणा मुनयोऽन्वेषयन्निखिले पुरे ।। ३२ ।। तत्प्रवृत्तिमपि क्वापि, नालभन्त तथापि ते । ततस्तन्मातुरार्याया स्तं तद्वृत्तान्तमूचिरे ।। ३३ ।। वार्तां निशम्य तां पुत्र-शोकेनातिगरीयसा । प्रणष्टचित्ता सा भूताऽऽविष्टेवोन्मत्ततामगात् ।। ३४ । ततोऽ रहन्नकेत्यु-विलपन्ती सगगदम् । सा पुरे सकलेऽभ्राम्य-द्वत्ता चेटकपेटकैः ।। ३५ । पन्थानमभिषिञ्चन्ती, नयनश्रवदश्रुभिः । तमिश्रेणेव मोहेन, प्रस्खलन्ती पदे पदे ।। ३६ ।। दृष्टोsरहनकः क्वापि पुत्रो मे प्राणवल्लभः ? । यं यं पश्यति तं तं च पृच्छन्तीति पुनः पुनः ।। ३७।। कृतानुकम्पा सुजनै- र्हस्यमाना च दुर्जनैः । दृष्टाऽरहन्नकेनो- र्गवाक्षस्थेन साऽन्यदा ।। ३८ ।। (त्रिभिर्विशेषकम् ) प्रत्यभिज्ञाय तां प्रेक्ष्य, तदवस्थां च तादृशीम् । स समुत्पन्ननिर्वेदः, स्वहृदीति व्यचिन्तयत् ।। ३९ ।। For Personal & Private Use Only STORAG || परिषहनाम द्वितीय ||७|| मध्ययनम् ETTTTTS ६४ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy