SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् परिषहनाम द्वितीयमध्ययनम् ६५ || ||ol 16 ||5|| lel ||61 ||ll ||ll Mel || sill अहो ! मे निर्विवेकत्वमहो ! दुष्कर्मकारिता । यदस्या वचनैस्त्यक्तं, मया मुक्तिप्रदं व्रतम् ।। ४०।। दुस्सहे व्यसने माता, पातितेयमपीदृशे । स्वात्मा च व्रतभङ्गेन, भवाब्धौ पातितो हहा ! ।। ४१।। इदानीमपि तन्मातुः, शोकमुन्मूलयाम्यहम् । ध्यात्वेति स गृहात्तस्मा-निर्जगाम ससम्भ्रमः ।। ४२।। कुलाङ्गारोपमो मात-रसौ त्वामरहन्नकः । नमतीति ब्रुवन् बाष्प-प्लुताक्षस्तां ननाम च ।। ४३।। तं वीक्ष्य स्वस्थचित्ता सा, सप्रमोदैवमब्रवीत् । एतावन्ति दिनान्यस्थात् ?, कुत्र पुत्र ! भवानिति ।। ४४।। ततः प्रोवाच स प्राच्यं, सर्वं व्यतिकरं निजम् । तं श्रुत्वा साऽवदद्वत्स !, भूयः स्वीकुरु संयमम् ।। ४५।। तुच्छानां मर्त्यसौख्याना-मेतेषां हेतवे कृतिन् ! । अनन्तदुःखदा मा स्म-स्वीकार्षीर्नरकव्यथाः ।। ४६।। सोऽशंसन्नैव शक्तोऽस्मि, पापोऽहं व्रतपालने ! । ततो वदसि चेन्मातः !, करोम्यनशनं तदा ।। ४७।। तुष्टा भद्राऽभ्यधाद्भद्र !, तवैतदपि साम्प्रतम् । नत्वनन्तभवभ्रान्ति-निमित्तं व्रतभञ्जनम् ।। ४८।। यदाहुः - "वरमग्गिंमि पवेसो, वरं विसुद्धेण कम्मुणा मरणं । मा गहिअव्वयभंगो, मा जीअं खलिअसीलस्स ।। ४९।।" ततः स योगं सावा, प्रत्याख्याय महाशयः । क्षमयित्वाऽखिलान् जन्तू-निन्दित्वा दुरितं निजम् ।।५०।। श्रित्वा चत्वारि शरणान्यादायाऽनशनं तथा । गत्वा बहिर्दिनेशांशु-तापितामश्रयच्छिलाम् ।।५१।। (युग्मम्) धर्मध्यानी पादपोपगमनं प्रतिपालयन् । तामुष्णवेदनां सम्यक्, सहमानोऽतिदारुणाम् ।।५२।। final ial lal sil Isl Iel ||sl Hell Isll Moil llol Mol Wel Gl Jain Education intellellanal For Personal & Private Use Only Howw.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy