SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६६ एक एक एक क ||७|| ell स साधुः सुकुमाराङ्गः, स्मरन् पञ्च नमस्क्रियाः । व्यलीयत मुहूर्त्तेन, तत्र म्रक्षणपिण्डवत् ।। ५३ ।। (युग्मम्) इत्थमुष्णमधिसह्य स पश्चा- दत्तनन्दनमुनिस्त्रिदशोऽभूत् । एवमेतदपरैरपि सम्यग्, मर्षणीयमृषिभिर्निरमर्षेः ।। ५४ ।। इत्युष्णपरीषहे अरहन्त्रकमुनिकथा ।। ४ ।। अथ ग्रीष्मे उष्णं तदनु च वर्षासु दंशमशकाः स्युरिति तत्परीषहमाह - पुट्ठो अ दंसमसएहिं, समरेव महामुणी । णागो संगामसीसे वा, सूरो अभिहणे परं ।। १० ।। ण संतसेण वारिज्जा, मणंपिण पओसए । उवेह ण हणे पाणे, भुंजंते मंससोणिअं ।। ११ । । व्याख्या - न सन्त्रसेन्नोद्विजेद्देशादिभ्य इति शेषः, न वारयेन्त्र निषेधयेद्देशादीनेव तुदतोऽपि माभूदन्तराय इति, तथा मनश्चित्तं तदपि आस्तां वचनादि न प्रदूषयेत्र प्रदुष्टं कुर्यात्, किन्तु 'उवेहत्ति' उपेक्षेत औदासीन्येन पश्येत्, अत एव न हन्यात् प्राणिनो जीवान् भुञ्जानान् भक्षयतो Jain Education Intonal व्याख्या - • स्पृष्टोऽभिद्रुतः, चः पूर्ती, दंशमशकैरुपलक्षणत्वाद्यूकामत्कुणादिभिश्च 'समरेवत्ति' सम एव शत्रुमित्रेषु तुल्यचित्त एव प्राकृतत्वाद्विसर्जनीयस्य रेफः, महामुनिः 'णागो सङ्गामसीसे वत्ति' नाग इव करीव, वाशब्दस्येवार्थस्यात्र सम्बन्धात्, सङ्ग्रामशिरसि रणमस्तके शूरः ॥ पराक्रमी अभिहन्यात् जयेत् परं शत्रु, अयं भावः - यथा शूरः करी, शरैर्व्यथ्यमानोऽपि तानगणयन् रणशिरसि शत्रुं जयति, एवं मुनिरपि दंशाद्यैः पीड्यमानोऽपि भावविपक्षं क्रोधादिकं जयेदिति सूत्रार्थः ।। १० । । कथं पुनर्भावरिपुं जयेदित्याह - TTTTTTTT For Personal & Private Use Only ||७|| परिषहनाम द्वितीय मध्ययनम् ६६ Hallww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy