________________
उत्तराध्ययन
सूत्रम्
६६
एक एक एक क
||७||
ell
स साधुः सुकुमाराङ्गः, स्मरन् पञ्च नमस्क्रियाः । व्यलीयत मुहूर्त्तेन, तत्र म्रक्षणपिण्डवत् ।। ५३ ।। (युग्मम्) इत्थमुष्णमधिसह्य स पश्चा- दत्तनन्दनमुनिस्त्रिदशोऽभूत् । एवमेतदपरैरपि सम्यग्, मर्षणीयमृषिभिर्निरमर्षेः ।। ५४ ।। इत्युष्णपरीषहे अरहन्त्रकमुनिकथा ।। ४ ।।
अथ ग्रीष्मे उष्णं तदनु च वर्षासु दंशमशकाः स्युरिति तत्परीषहमाह -
पुट्ठो अ दंसमसएहिं, समरेव महामुणी । णागो संगामसीसे वा, सूरो अभिहणे परं ।। १० ।।
ण संतसेण वारिज्जा, मणंपिण पओसए । उवेह ण हणे पाणे, भुंजंते मंससोणिअं ।। ११ । ।
व्याख्या - न सन्त्रसेन्नोद्विजेद्देशादिभ्य इति शेषः, न वारयेन्त्र निषेधयेद्देशादीनेव तुदतोऽपि माभूदन्तराय इति, तथा मनश्चित्तं तदपि आस्तां वचनादि न प्रदूषयेत्र प्रदुष्टं कुर्यात्, किन्तु 'उवेहत्ति' उपेक्षेत औदासीन्येन पश्येत्, अत एव न हन्यात् प्राणिनो जीवान् भुञ्जानान् भक्षयतो
Jain Education Intonal
व्याख्या - • स्पृष्टोऽभिद्रुतः, चः पूर्ती, दंशमशकैरुपलक्षणत्वाद्यूकामत्कुणादिभिश्च 'समरेवत्ति' सम एव शत्रुमित्रेषु तुल्यचित्त एव प्राकृतत्वाद्विसर्जनीयस्य रेफः, महामुनिः 'णागो सङ्गामसीसे वत्ति' नाग इव करीव, वाशब्दस्येवार्थस्यात्र सम्बन्धात्, सङ्ग्रामशिरसि रणमस्तके शूरः ॥ पराक्रमी अभिहन्यात् जयेत् परं शत्रु, अयं भावः - यथा शूरः करी, शरैर्व्यथ्यमानोऽपि तानगणयन् रणशिरसि शत्रुं जयति, एवं मुनिरपि दंशाद्यैः पीड्यमानोऽपि भावविपक्षं क्रोधादिकं जयेदिति सूत्रार्थः ।। १० । । कथं पुनर्भावरिपुं जयेदित्याह -
TTTTTTTT
For Personal & Private Use Only
||७|| परिषहनाम द्वितीय
मध्ययनम्
६६
Hallww.jainelibrary.org