SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ६७ परिषहनाम द्वितीयमध्ययनम् ||Gl Illl sil II llell lisil 1161 Isil lielll Isll Isll MEL मांसशोणितं, किन्त्वाहारार्थिनोऽमी भोज्यं चैषां मम वपुर्बहुसाधारणं च यदि भक्षयन्ति तर्हि किमत्र प्रद्वेषेणेति चिन्तयेदिति सूत्रार्थः ।।११।। Isl उदाहरणञ्चात्र, तथाहि - अस्त्यकम्पा पुरी चम्पा-भिधाना भूविभूषणम् । तस्यां सान्वर्थनामासी-जितशत्रुर्महीपतिः ।।१।। तस्य श्रमणभद्राः, सूनुः सात्विकपुङ्गवः । युवराजोऽजनि जग-जनाह्लादनचन्द्रमाः ।।२।। धर्मघोषगुरोः पाचे, धर्म श्रुत्वा जिनोदितम् । विरक्त: कामभोगेभ्यो, महात्मा सोऽग्रहीद्वतम् ।।३।। श्रताम्भोनिधिपारीणः, स प्रसादागरोरभत । एकाकित्वविहाराख्या, प्रतिमां च प्रपन्नवान ।।४।। निम्नभूमिप्रदेशेषु, विहरन् सोऽन्यदा मुनिः । शरत्काले महाटव्यां, तस्थौ प्रतिमया निशि ।।५।। || सूचीसमानवदना-स्तत्र दंशा सहस्रशः । विलग्य कोमले तस्य, शरीरे शोणितं पपुः ।।६।। ||l llall निरन्तरं विलग्नेस्तै-दशैर्दशनतत्परैः । स मुनिः स्वर्णवर्णोऽपि, लोहवर्ण इवाऽऽबभौ ।।७।। llell दशत्सु तेषु तस्योञ्चै-वेदनाऽऽसीत्तथापि सः । तितिक्षामास तां क्षान्ति-क्षमो न तु ममार्ज तान् ।।८।। अचिन्तयञ्च दंशोत्था, व्यथाऽसौ कियता मम । इतोऽप्यनन्तगुणिता, नरकेषु हि सा भवेत् ।।९।। यतः - "परमाधार्मिकोत्पन्ना, मिथोजाः क्षेत्रजास्तथा । नारकाणां व्यथा वक्तुं, पार्यन्ते ज्ञानिनाऽपि न ! ।।१०।।" किञ्च - अन्यद्वपुरिदं जीवाज्जीवश्चान्यः शरीरतः । जाननपीति को दक्षः, करोति ममतां तनो ? ।।११।। Isl ||Gll || lol ||७| Isl Islil lol fol Well 161 Isl Ill Mell llosill llsil 16ll 116ll IIsl lls Islil Isil ||Gl II |lol in Education For Personal & Private Use Only foll le.tww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy