________________
Isr
lell
उत्तराध्ययन
सूत्रम्
llell
all foll Ifoll
all lifall Hell
IIGll ||७|| किञ्चानेन शरीरेण, स्वल्पकालविनाशिना । यद्येषां जायते तृप्तिः, किं न प्राप्तं ? तदा मया ।।१२।।
is परिषहनाम
lol भावयनिति स प्राज्ञः, क्षममाणश्च तां व्यथाम् । रात्रावेव जहाँ प्राणान्, दंशैः शोषितशोणितः ।।१३।।
द्वितीयइति विषह्य स दंशपरीषह, श्रमणभद्रमुनिस्त्रिदशोऽभवत् । तदपरैरपि साधुवरैरयं, जिनवचोनिपुणे: परिषह्यताम् ।।१४।।
61 मध्ययनम् इति दंशमशकपरीषहे श्रमणभद्रश्रमणकथा ।।५।।
अथ दंशाद्यैः पीड्यमानेऽपि वस्त्रान्वेषणपरो न स्यादित्यचेलपरीषहमाह - Illl परिजुण्णेहिं वत्थेहि, होक्खामित्ति अचेलए । अदुवा सचेलए होक्खं, इइ भिक्खू ण चिंतए ।।१२।।
व्याख्या – परिसमन्तात् जीर्णैर्दुर्बलैर्वस्त्रः कल्पादिभिः 'होक्खामित्ति' भविष्यामि अचेलकश्चेलहीनोऽल्पदिनभावित्वादेषां, प्राच्यस्य 'इति' is fell शब्दस्य भिन्नक्रमस्येह सम्बन्धात् इत्येतद्भिक्षुर्न चिन्तयेदिति योगः, 'अदुवत्ति' अथवा सचेलको भविष्यामि, परिजीर्णवस्त्रं हि मां दृष्ट्वा कश्चिदुपासकः । | सुन्दराणि वस्त्राणि दास्यतीति भिक्षुर्न चिन्तयेत्, अयं भावः - न जीर्णचेलोऽन्यचेलानां लाभासम्भावनया दैन्यं, लाभसम्भावनया वा प्रमोदं, गच्छेदिति सूत्रार्थः ।।१२।। यत: -
Jell
Ill एगया अचेलओ होइ, सचेलओवि एगया । एअंधम्महि णञ्चा, णाणी णो परिदेवए ।। १३।।
व्याख्या - एकदा जिनकल्पाद्यवस्थायां सर्वथा चेलाभावेन जीर्णादि वस्त्रतया वाऽचेलको भवति, सचेलकश्चापि एकदा Mell स्थविरकल्पिकाद्यवस्थायां, ततः किमित्याह-एतदित्यवस्थौचित्येन सचेलत्वमचेलत्वञ्च धर्महितं साधुधर्मोपकारकं ज्ञात्वाऽवबुध्य, डा
Isil
leil
l/6ll
Jell
Isil
fall
16ll
lifoll
ell
Ifoll
llell
llell
Wall Jain Education International
For Personal & Private Use Only
www.jainelibrary.org