________________
11 llell llll Isil
उत्तराध्ययन
Wel pell
५६
||sill
licil
Poll
llel llell
llll
llell
||sil
lell
कंपिल्लंमि अ णयरे, समागया दोवि चित्तसंभूआ । सुहदुक्खफलविवागं, कहंति ते इक्कमिक्कस्स ।।३।।
isi चित्रसम्भूतीयव्याख्या - काम्पील्ये च नगरे समागतो मिलितो द्वावपि चित्रसम्भूतौ पूर्वभवनाम्ना सुखदुःखफलविपाकं सुकृतदुष्कृतकर्मानुभवरूपं ॥
नाम
त्रयोदशकथयतस्तो 'एक्कमेक्कस्सत्ति' एकैकस्य अन्योन्यं, सर्वत्र वर्तमाननिर्देशस्तत्कालापेक्षयेति सूत्रत्रयाक्षरार्थो भावार्थस्तु कथानकादवसेयस्तत्र चायं ॥
मध्ययनम् सम्प्रदायः । तथाहि -
अस्ति पुरं साकेतं, सङ्केतनिकेतनं शुभश्रीणाम् । तत्र मुनिचन्द्रोऽभू-भूपश्चन्द्रावतंससुतः ।।१।। स च सागरचन्द्रगुरोः, पार्श्वे प्रव्रज्य भवविरक्तमनाः । देशान्तरे विहां, गुरुणा सममन्यदाचालीत् ।।२।। भिक्षार्थमथ क्वापि, ग्रामे गतवति महामुनी तस्मिन् । सार्थेन समं चेलु-र्गुरवः स तु सार्थवियुतोऽभूत् ।।३।। तमटन्तमटव्यन्तः, क्षुत्तृष्णाबाधितं तृतीयदिने । प्रतिचेरुर्बन्धव इव, चत्वारो वल्लवाश्चतुराः ।। ४ ।। प्रत्युपकर्तुमिवोचे, तेभ्यो वाचंयमोपि जिनधर्मम् । तं श्रुत्वा सम्बुद्धाः, प्रवव्रजुस्तेपि भवभीताः ।।५।। तेषु च धर्मजुगुप्सा-मुभी व्यधत्तां व्रतप्रभावाञ्च । दिवि देवत्वं प्राप्तौ, ततश्श्युतौ चायुषि क्षीणे ।।६।। दशपुरनगरे शाण्डिल्य-विप्रदास्याः सुतौ युगलजातौ । जातौ तौ जयवत्याः, प्राकृतनिन्दाविपाकवशात् ।। ७।।
16 तो सम्प्राप्तौ तारुण्य-मन्यदा क्षेत्ररक्षणाय गतौ । सुषुपतुरधो वटतरो-निरगात्तत्कोटराञ्च फणी ।।८।।
Isll
lilsil Isll
lel
llell
Nell
lisil IIsl llll llll
le
llell
16ll
llel
Illl
llcall in Education International
For Personal & Private Use Only
www.jainelibrary.org