SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ki Ill Gl उत्तराध्ययन- l सूत्रम् ||sl ४४३ Mal MEI नमिप्रव्रज्यानाम llll llell नवमllell llell मध्ययनम् lll llell lll Isl ||Gll llel Isl ससम्भ्रमं समुत्थाय, नमन्तं स्माह चानुजम् । भ्रातर्नात्र निशि स्थातुं, युक्तमागच्छ तत्पुरे ।।३७।। उल्लघ्या नाग्रजस्याज्ञा, तातस्येवेति चिन्तयन् । युगबाहुस्ततो याव-त्पुरे गन्तुं प्रचक्रमे ।।३८।। तावत्पापापकीर्त्यादि-भयमुत्सृज्य दुर्मतिः । ग्रीवायामसिना भूप-स्तं विश्वस्तं जघान स: ! ।।३९।। प्रहारवेदनाक्रान्ते, तस्मिंश्च पतिते भुवि । अहो ! अक्षत्रमक्षत्रं, पूञ्चकारेति तत्प्रिया ।। ४०।। ततो दधाविरे कृष्ट-मण्डलाग्रोद्धटा नटाः । किमेतदस्तीत्यूचाना-नित्यूचे तांश्च भूपतिः ।। ४१।। मत्करात्पतितः खङ्गः, प्रमादात्तदलं भिया । तेनेत्युक्ते च तेऽजानन्, सर्वं तस्य कुचेष्टितम् ।। ४२।। ततो मणिरथं दूर-मपसार्य बलेन ते । युगबाहोः स्वरूपं तत्, तत्पुत्राय न्यवेदयन् ।। ४३।। सोपि शोकाकुलो वैद्यान्, समाहूयागमद्वने । व्रणकर्माणि यत्नेन, पितुश्चाकारयत्कृती ।। ४४।। क्षणान्तरे च निश्चेष्टो, नष्टवाग्मीलितेक्षणः । युगबाहुरभूद्रक्त-निर्गमात्पाण्डुविग्रहः ।। ४५।। ततो ज्ञात्वा तमासन्न-मृत्युं धीरा मृदुस्वरम् । प्रोचे मदनरेखेति, तत्कर्णाभ्यर्णमाश्रिता ।। ४६।। धीर ! धीरत्वमादृत्य, चेतःस्वास्थ्यमुरीकुरु । कस्याप्युपरि रोषं च, मा कार्षीस्त्वं धियानिधे ! ।। ४७।। सहस्व व्यसनं चेद-मागतं निजकर्मणा । अपराध्यति जन्तोर्हि, निजं कर्मव नापरः ।। ४८।। उक्तञ्च - "जं जेण कयं कम्मं, अनभवे इहभवे अ सत्तेणं । तं तेण वेइअव्वं, निमित्तमित्तं परो होइ ।। ४९।।" Illl S [IGl loll lol lll lel lel ||sl 61 ४४३ ||७|| ॥७॥ llell llell || Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy