________________
उत्तराध्ययन
सूत्रम्
३४
ra
||६||
॥६॥ विषय
llall
||७||
॥७॥ सूत्रकृदध्ययनयतना चतुर्विंशतिदेवयतना-पञ्चविंश
॥७॥ तिभावना षड्विंशतिदशाश्रुतस्कन्धा
||७||
॥७॥ द्युदेशकयतना- सप्तविंशत्यनगारगुणयतना- अष्टा
॥७॥
॥७॥ विंशतिप्रकल्पाध्ययनयतना-एकोनत्रिंश
॥७॥
॥6॥ त्पापश्रुतप्रसङ्गयतना-त्रिंशन्मोहस्थानयतना
एकत्रिंशत्सिद्धादिगुणयतना-द्वात्रिंशद्योगसंग्रह
|||||
॥७॥ यतना-त्रयस्त्रिंशदाशातनायतना' एतैश्चतु
1ell
॥ रन्तसंसारगमननिषेधप्ररूपणम् ।
॥७॥
॥७॥ एकत्रिंशदध्ययनार्थनिगमनम् ..
loll
||७||
Hell
lell
॥७॥ ज्ञानादिभिर्मोक्षावाप्तिः ।
||७||
ज्ञानादिप्राप्तिहेतवः ।
ज्ञानादिप्राप्त्यर्थं विधेयप्ररूपणम् ।
||
||७||
॥७॥
॥७॥
||७||
||७||
||७||
HI
पृष्ठाङ्काः
Jain Education International
*********..
द्वात्रिंशं प्रमादस्थानाध्ययनम् ... १०९९-११३७ सर्वदुःखप्रमोक्षकथनप्रतिज्ञा । . ............... poss
. ११००
. ११०१
११०१
१०८२
१०९८
विषय
पृष्ठाङ्काः निपुणसहायाऽप्राप्तावेकाकि विहरणनिरूपणम् । ११०१ अण्ड पक्षिवद् मोह तृष्णयोरन्योऽन्यं कार्यकारणता ।
११०३
राग-द्वेषयोः कर्मबीजत्वम् कर्मणो मोहप्रभवत्वं जन्म-मरणमूलत्वं च, जन्म-मरणे एव दुःखं च । ११०२ लोभनाशादिक्रमेण तृष्णा मोह- दुःखानां नाशः । ११०३ राग-द्वेष-मोहनाशोपायप्रतिज्ञा । रागादिनाशोपायनिवेदने रसत्याग प्रकामभोजन त्याग- विविक्तशय्यासनस्त्रीनिलयत्यागस्त्रीरूपादीक्षणत्याग स्त्रीदर्शनप्रार्थनचिन्तनकीर्तनत्याग- विविक्तवासस्त्रीदुस्त्यजताविषयकटुता मनोज्ञामनोज्ञेन्द्रियार्थमाध्य स्थ्यादिप्ररूपणा ।
चक्षू-रूपयोः परस्पराक्षेपकत्वम्, मनोज्ञाम
For Personal & Private Use Only
११०२
११०४
विषय
पृष्ठाङ्काः नोज्ञचक्षुविषये च वीतरागस्य समत्वम् । .... १११० रूपगृद्धिदोषप्ररूपणम् ।
१११२
. १११६
रूपविरक्तस्य निर्लेपत्वम् । ............... श्रोत्र शब्दयोः परस्पराक्षेपकत्वम्, मनोज्ञामनोज्ञश्रोत्रविषये च वीतरागस्य समत्वम् । शब्दगृद्धिदोषनिरूपणम् शब्दविरक्तस्य निर्लेपत्वम् ।
**
घ्राण- गन्धयोः परस्पराक्षेपकत्वम्, मनोज्ञा मनोज्ञघ्राणविषये च वीतरागस्य समत्वम् । ११२० गन्धगृद्धिदोषप्ररूपणम् ।. गन्धविरक्तस्य निर्लेपत्वम् ।
११२०
११२२
जिह्या-रसयोः परस्पराक्षेपकत्वम् मनोज्ञा
मनोज्ञजिह्याविषये च वीतरागस्य समत्वम् । ११२२ रसगृद्धिशेषनिरूपणम् ।
...................११२२
१११७
१११७
१११९
1161 ||६||
||७|| उत्तराध्ययन
||७||
||७|| lell
|||७||
||||||
||७||
lell
|||७||
llell
llell
||७||
llell
॥७॥
सूत्रस्य विशेष विषयानुक्रम
॥७॥
||७||
||७||
||६||
||७||
||६||
||७||
॥७॥
॥७॥
॥६॥
॥६॥
॥७॥
॥६॥
||६||
Hell
11611
३४
www.jainelibrary.org