SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ३४ ra ||६|| ॥६॥ विषय llall ||७|| ॥७॥ सूत्रकृदध्ययनयतना चतुर्विंशतिदेवयतना-पञ्चविंश ॥७॥ तिभावना षड्विंशतिदशाश्रुतस्कन्धा ||७|| ॥७॥ द्युदेशकयतना- सप्तविंशत्यनगारगुणयतना- अष्टा ॥७॥ ॥७॥ विंशतिप्रकल्पाध्ययनयतना-एकोनत्रिंश ॥७॥ ॥6॥ त्पापश्रुतप्रसङ्गयतना-त्रिंशन्मोहस्थानयतना एकत्रिंशत्सिद्धादिगुणयतना-द्वात्रिंशद्योगसंग्रह ||||| ॥७॥ यतना-त्रयस्त्रिंशदाशातनायतना' एतैश्चतु 1ell ॥ रन्तसंसारगमननिषेधप्ररूपणम् । ॥७॥ ॥७॥ एकत्रिंशदध्ययनार्थनिगमनम् .. loll ||७|| Hell lell ॥७॥ ज्ञानादिभिर्मोक्षावाप्तिः । ||७|| ज्ञानादिप्राप्तिहेतवः । ज्ञानादिप्राप्त्यर्थं विधेयप्ररूपणम् । || ||७|| ॥७॥ ॥७॥ ||७|| ||७|| ||७|| HI पृष्ठाङ्काः Jain Education International *********.. द्वात्रिंशं प्रमादस्थानाध्ययनम् ... १०९९-११३७ सर्वदुःखप्रमोक्षकथनप्रतिज्ञा । . ............... poss . ११०० . ११०१ ११०१ १०८२ १०९८ विषय पृष्ठाङ्काः निपुणसहायाऽप्राप्तावेकाकि विहरणनिरूपणम् । ११०१ अण्ड पक्षिवद् मोह तृष्णयोरन्योऽन्यं कार्यकारणता । ११०३ राग-द्वेषयोः कर्मबीजत्वम् कर्मणो मोहप्रभवत्वं जन्म-मरणमूलत्वं च, जन्म-मरणे एव दुःखं च । ११०२ लोभनाशादिक्रमेण तृष्णा मोह- दुःखानां नाशः । ११०३ राग-द्वेष-मोहनाशोपायप्रतिज्ञा । रागादिनाशोपायनिवेदने रसत्याग प्रकामभोजन त्याग- विविक्तशय्यासनस्त्रीनिलयत्यागस्त्रीरूपादीक्षणत्याग स्त्रीदर्शनप्रार्थनचिन्तनकीर्तनत्याग- विविक्तवासस्त्रीदुस्त्यजताविषयकटुता मनोज्ञामनोज्ञेन्द्रियार्थमाध्य स्थ्यादिप्ररूपणा । चक्षू-रूपयोः परस्पराक्षेपकत्वम्, मनोज्ञाम For Personal & Private Use Only ११०२ ११०४ विषय पृष्ठाङ्काः नोज्ञचक्षुविषये च वीतरागस्य समत्वम् । .... १११० रूपगृद्धिदोषप्ररूपणम् । १११२ . १११६ रूपविरक्तस्य निर्लेपत्वम् । ............... श्रोत्र शब्दयोः परस्पराक्षेपकत्वम्, मनोज्ञामनोज्ञश्रोत्रविषये च वीतरागस्य समत्वम् । शब्दगृद्धिदोषनिरूपणम् शब्दविरक्तस्य निर्लेपत्वम् । ** घ्राण- गन्धयोः परस्पराक्षेपकत्वम्, मनोज्ञा मनोज्ञघ्राणविषये च वीतरागस्य समत्वम् । ११२० गन्धगृद्धिदोषप्ररूपणम् ।. गन्धविरक्तस्य निर्लेपत्वम् । ११२० ११२२ जिह्या-रसयोः परस्पराक्षेपकत्वम् मनोज्ञा मनोज्ञजिह्याविषये च वीतरागस्य समत्वम् । ११२२ रसगृद्धिशेषनिरूपणम् । ...................११२२ १११७ १११७ १११९ 1161 ||६|| ||७|| उत्तराध्ययन ||७|| ||७|| lell |||७|| |||||| ||७|| lell |||७|| llell llell ||७|| llell ॥७॥ सूत्रस्य विशेष विषयानुक्रम ॥७॥ ||७|| ||७|| ||६|| ||७|| ||६|| ||७|| ॥७॥ ॥७॥ ॥६॥ ॥६॥ ॥७॥ ॥६॥ ||६|| Hell 11611 ३४ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy