SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ॥७॥ well उत्तराध्ययन सूत्रम् ३५ विषय पृष्ठाङ्काः रसविरक्तस्य निर्लेपत्वम् । ..... ११२५ काय-स्पर्शयोः परस्पराक्षेपकत्वम्, मनोज्ञा6 मनोज्ञकायविषये च वीतरागस्य समत्वम् । ११२५ कायगृद्धिदोषप्ररूपणम् ।. 6 स्पर्शविरक्तस्य निर्लेपत्वम् । .............. ११२७ M मनो-भावयोः परस्पराक्षेपकत्वम्, मनोज्ञामनोज्ञ कायविषये च वीतरागस्य समत्वम् । ...... ११२७ isl भावद्धिदोषप्ररूपणम् । ..................... ११२८ Is भावविरक्तस्य निर्लेपत्वम् ।..................११३० 6 १२५६ तः १३३३ सूत्रगतवक्तव्यस्योपसंहारः । ११३२ कामभोगप्रद्वेष-परिग्रहाभ्यां क्रोधादिसम्भवः । ११३२ Hel कामगुणसक्तस्य क्रोधाद्यशुभभावप्राप्तिः । ....११३२ ला सहायापेक्षया तद्दोषकथनपूर्वक शिष्यनिष्पादननिषेधादि । .................११३३ Mal विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः 6 उत्तराध्ययन Isil विरक्तगुणप्ररूपणम् । ............ .११३४ गोत्रकर्मणोऽष्टभेदात्मकं भेदद्वयम् । ......... ११४३ il सूत्रस्य विशेष अवाप्तसम्यक्त्वस्य वीतरागस्य कामगुणतृष्णा- अन्तरायकर्मणो भेदपञ्चकम् ।............... ११४३ isi विषयानुक्रम Jelll ज्ञानावरणादिकर्मनाशः, आयुःक्षये च मोक्षः ॥११३५ कर्मप्रदेशाग्र-क्षेत्र-काल-भावप्रतिपादनप्रतिज्ञा । ११४४ Isll मोक्षगतस्वरूपम् ।... ......................... ११३६ कर्मप्रदेशाग्र-क्षेत्रप्ररूपणम् । ................ ११४४ द्वात्रिंशाध्ययननिगमनम् ।..................... ११३७ कर्मस्थितिप्ररूपणम् । .......................११४५ || lel त्रयस्त्रिंशत्तमं कर्मप्रकृत्यध्ययनम् ११३८-११४७ भावप्ररूपणम् ।..............................११४६ lloll संसारहेतुभूतकर्मप्रतिपादनप्रतिज्ञा । ......... ११३८ कर्मसंवरकथनपूर्वकमुपसंहारः । ........... ११४७ Ioll कर्मणो ज्ञानावरणीयाद्या अष्टौ मूलप्रकृतयः। ११३८ चतुस्विंशं लेश्याध्ययनम् ।.....११४८-११६४ ज्ञानावरणीयकर्मणो भेदपञ्चकम् ।.............११३९ लेश्याध्ययनप्रतिपादनोपक्रमः ।..............११४८ llell दर्शनावरणीयकर्मणो भेदद्वयम् । ..............११३९ नामाघेकादशद्वार निरूपिका द्वारगाथा । .....११४८ Ill वेदनीयकर्मणो भेदद्वयम् । .. प्रथमं द्वारम् - षण्णां लेश्यानां नामानि । ....११४८ मोहनीयकर्मणो भेद-प्रमेदाः ।................. ११४० द्वितीयं द्वारम् - षण्णां लेश्यानां वर्णाः । ...११४९ । आयुःकर्मणो भेदचतुष्कम् । ................. ११४२ तृतीयं द्वारम् - षण्णां लेश्यानां रसाः । ..... ११५० नामकर्मणोऽनेकभेदात्मकं भेदद्वयम् ।........ ११४२ | चतुर्थं द्वारम् - षण्णां लेश्यानां गन्धाः ।..... ११५२ Isl Iol wala New Jain Education Interior For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy