________________
Isl Isll
उत्तराध्ययन
सूत्रम् १३९
llel
परीषहनाम I sill || द्वितीयII मध्ययनम्
16
I/el
Jell Jell
|
115 Isl
llll 16ll
ell Mell
isl
अथ मुक्तोऽसि राज्यं स्वं, भुझ्वेत्युक्त्वा बलाच्युतौ । गत्वोद्यानमभुञ्जातां, किञ्चित्तद्भोजनादिकम् ।। ११७।। ततो विधायाचमनं, चेलतुः प्रति दक्षिणाम् । अवापतुश्च कौशाम्ब-वनं मुसलिकेशवौ ।।११८।। सुरापानात्सलवणाऽशनाद्ग्रीष्मातपात् श्रमात् । शोकात्पुण्यक्षयाचाऽभू-त्तत्र विष्णुस्तृषातुरः ! ।। ११९।। सोऽथाऽवादीद्वलं भ्रात-स्तृषा शुष्यति मे मुखम् । गन्तुं शीततरुच्छाये-ऽप्यत्र शक्नोमि नो वने ।।१२०।। रामोऽप्यूचे प्रियभ्रात-र्जलार्थं याम्यहं द्रुतम् । अत्राऽप्रमत्तो विश्राम्यं-स्तिष्ठेस्त्वं तु तरोस्तले ।।१२१ ।। क्षौमेण वपुराच्छाद्य, न्यस्य जानूपरि क्रमम् । सुष्वाप द्रुतले विष्णु-स्ततो भूयोऽभ्यधाद्वलः ।।१२२।। यावदायाम्यहं वारि, समादाय त्वदन्तिकम् । तावत्तिष्ठेरप्रमत्तः, प्राणवल्लभ हे हरे ! ।।१२३।। उद्दिश्य वनदेवीश्च, स्माह रामो ममानुजः । वल्लभो विश्वलोकानां, जीवार्तुमम दुःखिनः ।। १२४ ।। अस्ति वः शरणे तस्मा-धुष्माभिर्वनदेवताः ! । त्रातव्योऽयमिति प्रोः, प्रोच्याऽगादम्भसे बलः ।।१२५ ।। वितन्वन्मृगयां दीर्घ-कूर्चस्तूणधनुर्धरः । व्याघ्रचर्मावृतोऽथाऽऽगा-तत्र व्याधो जराङ्गजः ।।१२६ ।। तथास्थं सोऽच्युतं वीक्ष्य, मृगोऽयमिति चिन्तयन् । निचखान शरं तीक्ष्णं, ततिलमर्मणि ।। १२७ ।। उत्थायाऽथ द्रुतं विष्णुः, स्माह निर्मन्तुरप्यहम् । अनालाप्यैव केनैवं, शरेणातिले हतः ! ।।१२८।। नाऽज्ञातगोत्रनामा य-त्कोऽपि पूर्वं हतो मया ! । तद्गोत्रञ्चाभिधानञ्च, त्वमऽप्याऽऽख्याहि मे निजम् ।। १२९ ।।
llol 16
foll
Isl
Isil
liol ||
llel
islil Ifoll
sil
lioli llll
le
||७|| isl 1161 ||sil
||ll
Nell
leel
|sil ||sil Isll
www.jainelibrary.org
llell Jan Education international
For Personal & Private Use Only