SearchBrowseAboutContactDonate
Page Preview
Page 907
Loading...
Download File
Download File
Page Text
________________ Isl ||ol el Ifoll उत्तराध्ययन- ||61 सूत्रम् ८६५ || I6I तस्स भज्जा सिवा नाम, तीसे पुत्ते महायसे । भयवं अरिद्वनेमित्ति, लोगनाहे दमीसरे ।। ४ ।। | रथनेमीयनाम ion द्वाविंशव्याख्या – 'दमीसरेत्ति' दमिनामीश्वरो दमीश्वरः, कौमार एव मारविजयादिति सूत्रचतुष्कार्थः । शेषं प्रतीतमेवमग्रेऽपि ज्ञेयम् ।। ४ ।। अत्रा ||ol मध्ययनम् II प्रसङ्गागतं श्रीनेमीश्वरचरितं किञ्चिदुच्यते, तथा हि - अत्रैव भरतक्षेत्रे, पुरेऽचलपुरेऽभवत् । निस्सीमविक्रमधनः, श्रीविक्रमधनो नृपः ।।१।। सधर्मचारिणी तस्य, धारिणीसज्ञिकाऽभवत् । तयोश्चाभूत्सुतश्चुत-स्वप्नाख्यातो धनाभिधः ।।२।। कलाकलापमासाद्य, स प्राप्तो यौवनं क्रमात् । रूपेणाप्रतिरूपेण, विजिग्ये निर्जरानपि ।।३।। सिंहस्य राज्ञः कुसुम-पुराधीशस्य नन्दनाम् । रूपाधरीकृतरति, रतिदा दर्शनादपि ।। ४ ।। पट्टालिखिततद्रूपं, वीक्ष्यात्यन्तानुरागिणीम् । धन: कनीं धनवती-मुपयेमेऽन्यदा मुदा ।।५।। (युग्मम्) श्रिया विष्णुरिव प्रेम्णा, रममाणस्तया समम् । ग्रीष्ममध्यन्दिनेन्येद्यु-र्वनोद्देशं जगाम सः ।।६।। तत्र चैकं तृषा शुष्य-द्रसनाधरतालुकम् । धर्मश्रमातिरेकेण, मूर्छितं पतितं क्षितौ ।।७।। Mall तपः कृशाङ्गमकृशं, गुणैः शान्तरसोदधिम् । मुनि ददृशतुर्मार्ग-भ्रष्टं धनवतीधनौ ।।८।। (युग्मम्) ततस्तो दम्पती साधू, तमुपेत्य ससम्भ्रमौ । शीतलेरुपचारैर्दाग, व्यधत्तां प्राप्तचेतनम् ।।९।। llel || lel || lifal Hell Mell Isll Eco For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy