________________
उत्तराध्ययन
सूत्रम्
८६६
STDOSTO
SSSSSSSS
Jain Education Int
तं च स्वास्थ्यं गतं नत्वा, धनो विनयवामनः । भदन्तानामवस्थासौ, कुतोऽभूदिति पृष्टवान् ? ।। १० ।। वाचंयमोऽप्युवाचैवं, मुनिचन्द्राभिधो ह्यहम् । गुरुगच्छेन संयुक्तो, विहर्त्तुमचलं पुरा ।। ११ ।। सार्थाभ्रष्टोऽन्यदाटव्यां, मोहाद्भ्राम्यन्नितस्ततः । श्रान्तः क्षुधातृषाक्रान्तो ऽत्रायातो मूर्छयाऽपतम् ।। १२ ।। चेतनां च पुनः प्राप-मुपचारैर्भवत्कृतैः । धर्मलाभोऽस्तु वस्तेन, धर्मसाहाय्यदायिनाम् ।। १३ ।। किञ्चाचमन्तरा चैत्य- मिवार्हद्धर्ममन्तरा । श्लाघ्यं न स्यान्नृजन्मेति, प्रयत्यं तत्र धीधनैः । । १४ ।। इत्युदीर्य तयोर्योगं सम्यक्त्वाणुव्रतादिकम् । श्राद्धधर्म जिनप्रोक्तं मुनिचन्द्रमुनिर्जगी ।। १५ ।। ततस्तौ प्रत्यपद्येतां, गृहिधर्मं तदन्तिके । प्रत्यलम्भयतां तञ्च, गृहे नीत्वाऽशनादिना ।। १६ । । ताभ्यां च धर्मशिक्षा, रक्षितः स महामुनिः । तत्र स्थित्वा कियत्कालं व्यहार्षीत्तदनुज्ञया ।। १७ ।। तौ तु जायापती शुद्धं श्राद्धधर्मं ततः परम् । पर्यपालयतां स्नेह - मिवान्योन्यमखण्डितम् ।। १८ ।। प्रदत्तमन्यदा पित्रा, धनो राज्यमपालयत् । वसुन्धरमुनिस्तत्रा न्यदा च समवासरत् ।। १९ । ।
तं च ज्ञात्वागतं गत्वा, धनवत्या समं धनः । प्रणम्य भवपाथोधि नावं शुश्राव देशनाम् ।। २० ।। विरक्तः स ततो राज्ये, न्यस्य पुत्रं प्रियान्वितः । प्रव्रज्यामाददे तस्मा गुरोः प्राज्यैर्महोत्सवैः ।। २१ । । सोऽथ गीतार्थतां प्राप्तः, प्राप्याचार्यपदं क्रमात् । व्यहार्षीद्धर्मदानेना-ऽनुगृह्णन् भविनो बहून् ।। २२ ।।
For Personal & Private Use Only
OTTTTTTTA.
पूरी पूरी करने तर
॥७॥
रथनेमीयनाम द्वाविंशमध्ययनम्
८६६
falliww.jainelibrary.org