SearchBrowseAboutContactDonate
Page Preview
Page 908
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ८६६ STDOSTO SSSSSSSS Jain Education Int तं च स्वास्थ्यं गतं नत्वा, धनो विनयवामनः । भदन्तानामवस्थासौ, कुतोऽभूदिति पृष्टवान् ? ।। १० ।। वाचंयमोऽप्युवाचैवं, मुनिचन्द्राभिधो ह्यहम् । गुरुगच्छेन संयुक्तो, विहर्त्तुमचलं पुरा ।। ११ ।। सार्थाभ्रष्टोऽन्यदाटव्यां, मोहाद्भ्राम्यन्नितस्ततः । श्रान्तः क्षुधातृषाक्रान्तो ऽत्रायातो मूर्छयाऽपतम् ।। १२ ।। चेतनां च पुनः प्राप-मुपचारैर्भवत्कृतैः । धर्मलाभोऽस्तु वस्तेन, धर्मसाहाय्यदायिनाम् ।। १३ ।। किञ्चाचमन्तरा चैत्य- मिवार्हद्धर्ममन्तरा । श्लाघ्यं न स्यान्नृजन्मेति, प्रयत्यं तत्र धीधनैः । । १४ ।। इत्युदीर्य तयोर्योगं सम्यक्त्वाणुव्रतादिकम् । श्राद्धधर्म जिनप्रोक्तं मुनिचन्द्रमुनिर्जगी ।। १५ ।। ततस्तौ प्रत्यपद्येतां, गृहिधर्मं तदन्तिके । प्रत्यलम्भयतां तञ्च, गृहे नीत्वाऽशनादिना ।। १६ । । ताभ्यां च धर्मशिक्षा, रक्षितः स महामुनिः । तत्र स्थित्वा कियत्कालं व्यहार्षीत्तदनुज्ञया ।। १७ ।। तौ तु जायापती शुद्धं श्राद्धधर्मं ततः परम् । पर्यपालयतां स्नेह - मिवान्योन्यमखण्डितम् ।। १८ ।। प्रदत्तमन्यदा पित्रा, धनो राज्यमपालयत् । वसुन्धरमुनिस्तत्रा न्यदा च समवासरत् ।। १९ । । तं च ज्ञात्वागतं गत्वा, धनवत्या समं धनः । प्रणम्य भवपाथोधि नावं शुश्राव देशनाम् ।। २० ।। विरक्तः स ततो राज्ये, न्यस्य पुत्रं प्रियान्वितः । प्रव्रज्यामाददे तस्मा गुरोः प्राज्यैर्महोत्सवैः ।। २१ । । सोऽथ गीतार्थतां प्राप्तः, प्राप्याचार्यपदं क्रमात् । व्यहार्षीद्धर्मदानेना-ऽनुगृह्णन् भविनो बहून् ।। २२ ।। For Personal & Private Use Only OTTTTTTTA. पूरी पूरी करने तर ॥७॥ रथनेमीयनाम द्वाविंशमध्ययनम् ८६६ falliww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy