________________
॥6॥ sil
alll उत्तराध्ययन- Jalll
सूत्रम् all ८६४
lisill
le
Isll
|loll is रथनेमीयनाम Ifoll
द्वाविंश
मध्ययनम् el llol fall lel llell
ell Isll llall
Mail llall lall Isl
।। अथ रथनेमीयनाम द्वाविंशमध्ययनम् ।। ।। ॐ ।। उक्तमेकविंशमध्ययनमथ रथनेमीयाख्यं द्वाविंशमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने विविक्तचोक्ता, सा च धृतिमता सुकरेति कथञ्चिदुत्पन्नविश्रोतसिकेनापि रथनेमिवद्धृतिराधेयेत्येवं सम्बन्धस्यास्येदमादौ सूत्रम् -
सोरीअपुरम्मि नयरे, आसि राया महिड्डिए । वसुदेवेत्ति नामेणं, रायलक्खणसंजुए ।।१।। व्याख्या - राजलक्षणानि चक्रस्वस्तिकाङ्कशादीनि शौर्योदार्यादीनि वा, तैः संयुतौ राजलक्षणसंयुतः ।। १।।
lol तस्स भज्जा दुवे आसि, रोहिणी देवई तहा । तासिं दोण्हंपि दो पुत्ता, इट्ठा रामकेसवा ।। २।।
hell
Ish व्याख्या - 'दुवे आसित्ति' द्वे अभूतां 'तासिंति' तयोः, इह च पूर्वोत्पन्नत्वेन श्रीनेमिविवाहादावुपयोगित्वेन च रामकेशवयोः पूर्वमभिधानम् ।।२।।
सोरिअपुरम्मि नयरे, आसि राया महिड्डिए । समुद्दविजए नामं, रायलक्खणसंजुए ।।३।। व्याख्या - इह पुनः शौर्यपुराभिधानं समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थम् ।।३।।
Well Iol
llol
lall |lall illl
fleell Ifoll lll
Je
sil llol
८६४
JainEducation
For Personal Private Use Only