SearchBrowseAboutContactDonate
Page Preview
Page 906
Loading...
Download File
Download File
Page Text
________________ ॥6॥ sil alll उत्तराध्ययन- Jalll सूत्रम् all ८६४ lisill le Isll |loll is रथनेमीयनाम Ifoll द्वाविंश मध्ययनम् el llol fall lel llell ell Isll llall Mail llall lall Isl ।। अथ रथनेमीयनाम द्वाविंशमध्ययनम् ।। ।। ॐ ।। उक्तमेकविंशमध्ययनमथ रथनेमीयाख्यं द्वाविंशमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने विविक्तचोक्ता, सा च धृतिमता सुकरेति कथञ्चिदुत्पन्नविश्रोतसिकेनापि रथनेमिवद्धृतिराधेयेत्येवं सम्बन्धस्यास्येदमादौ सूत्रम् - सोरीअपुरम्मि नयरे, आसि राया महिड्डिए । वसुदेवेत्ति नामेणं, रायलक्खणसंजुए ।।१।। व्याख्या - राजलक्षणानि चक्रस्वस्तिकाङ्कशादीनि शौर्योदार्यादीनि वा, तैः संयुतौ राजलक्षणसंयुतः ।। १।। lol तस्स भज्जा दुवे आसि, रोहिणी देवई तहा । तासिं दोण्हंपि दो पुत्ता, इट्ठा रामकेसवा ।। २।। hell Ish व्याख्या - 'दुवे आसित्ति' द्वे अभूतां 'तासिंति' तयोः, इह च पूर्वोत्पन्नत्वेन श्रीनेमिविवाहादावुपयोगित्वेन च रामकेशवयोः पूर्वमभिधानम् ।।२।। सोरिअपुरम्मि नयरे, आसि राया महिड्डिए । समुद्दविजए नामं, रायलक्खणसंजुए ।।३।। व्याख्या - इह पुनः शौर्यपुराभिधानं समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थम् ।।३।। Well Iol llol lall |lall illl fleell Ifoll lll Je sil llol ८६४ JainEducation For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy