________________
॥७॥
Mall
Mel
lal
16ll
उत्तराध्ययन
सूत्रम् १०५३
HEN
Mail
Ioll
Isil
व्याख्या - भावसत्येन शुद्धान्तरात्मतारूपेण पारमार्थिकावितथत्वेनेत्यर्थः, भावविशुद्धिं अध्यवसायविशुद्धतां जनयति । भावविशुद्धौ च सम्यक्त्व॥ वर्तमानोऽर्हत्प्रज्ञप्तस्य धर्मस्याराधनायै आवर्जनाय अभ्युत्तिष्ठते उत्सहते, तस्यै चाभ्युत्थाय परलोके भवान्तरे धर्मः परलोकधर्मस्तस्याराधको भवति, all प्रराक्रमनामै ll M प्रेत्य जिनधर्मावाप्त्या विशिष्टभवान्तरप्राप्त्या वेति भावः ।। ५०।। ५२।। भावसत्ये च सति करणसत्यं स्यादिति तदाह -
isil एकोनत्रिंश
Mall मध्ययनम् Nell Hell ____ करणसभेणं भंते ! जीवे किं जणयइ ? करणसञ्चेणं करणसत्तिं जणयइ, करणसझे अ वट्टमाणे जीवे जहावाई तहाकारी Mel आवि भवइ ।।५१।।५३।।
व्याख्या - करणे सत्यं करणसत्यं यत्प्रतिलेखनादिक्रियामुपयुक्तः कुरुते तेन करणशक्तिं अपूर्वापूर्वशुभक्रियां करणसामर्थ्यरूपां जनयति, 1 करणसत्ये च वर्तमानो यथावादी तथाकारी चापि भवति, स हि सूत्रं पठन् यथा क्रियाकलापवदनशीलः स्यात्तथैव करणशीलोपीति Tell
।।५१।। ५३ ।। तस्य च मुनेर्योगसत्यमपि स्यादिति तदाह - wall जोगसशेणं भंते ! जीवे किं जणयइ ? जोगसञ्चेणं जोगे विसोहेइ ।।५२।।५४ ।।
व्याख्या - योगसत्येन मनोवाक्कायसत्येन योगान् विशोधयति, क्लिष्टकर्मबन्धाभावानिर्दोषान् करोति ।।५२।।५४।। योगसत्यं च गुप्तिमतः |स्यादिति ता आह
१०५३ ||
Mel
Wom
Isi ller
islil
||sil
Isl
llell
leil
lol
wal
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org