SearchBrowseAboutContactDonate
Page Preview
Page 1095
Loading...
Download File
Download File
Page Text
________________ ॥७॥ Mall Mel lal 16ll उत्तराध्ययन सूत्रम् १०५३ HEN Mail Ioll Isil व्याख्या - भावसत्येन शुद्धान्तरात्मतारूपेण पारमार्थिकावितथत्वेनेत्यर्थः, भावविशुद्धिं अध्यवसायविशुद्धतां जनयति । भावविशुद्धौ च सम्यक्त्व॥ वर्तमानोऽर्हत्प्रज्ञप्तस्य धर्मस्याराधनायै आवर्जनाय अभ्युत्तिष्ठते उत्सहते, तस्यै चाभ्युत्थाय परलोके भवान्तरे धर्मः परलोकधर्मस्तस्याराधको भवति, all प्रराक्रमनामै ll M प्रेत्य जिनधर्मावाप्त्या विशिष्टभवान्तरप्राप्त्या वेति भावः ।। ५०।। ५२।। भावसत्ये च सति करणसत्यं स्यादिति तदाह - isil एकोनत्रिंश Mall मध्ययनम् Nell Hell ____ करणसभेणं भंते ! जीवे किं जणयइ ? करणसञ्चेणं करणसत्तिं जणयइ, करणसझे अ वट्टमाणे जीवे जहावाई तहाकारी Mel आवि भवइ ।।५१।।५३।। व्याख्या - करणे सत्यं करणसत्यं यत्प्रतिलेखनादिक्रियामुपयुक्तः कुरुते तेन करणशक्तिं अपूर्वापूर्वशुभक्रियां करणसामर्थ्यरूपां जनयति, 1 करणसत्ये च वर्तमानो यथावादी तथाकारी चापि भवति, स हि सूत्रं पठन् यथा क्रियाकलापवदनशीलः स्यात्तथैव करणशीलोपीति Tell ।।५१।। ५३ ।। तस्य च मुनेर्योगसत्यमपि स्यादिति तदाह - wall जोगसशेणं भंते ! जीवे किं जणयइ ? जोगसञ्चेणं जोगे विसोहेइ ।।५२।।५४ ।। व्याख्या - योगसत्येन मनोवाक्कायसत्येन योगान् विशोधयति, क्लिष्टकर्मबन्धाभावानिर्दोषान् करोति ।।५२।।५४।। योगसत्यं च गुप्तिमतः |स्यादिति ता आह १०५३ || Mel Wom Isi ller islil ||sil Isl llell leil lol wal Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy