________________
Hol
ell llall
उत्तराध्ययन
सूत्रम् १०५२
WOM
अज्जवयाए णं भंते ! जीवे किं जणयइ ? अज्जवयाए णं काउजुअयं भावुनुअयं भासुजुअयं अविसंवायणं जणयइ, ll सम्यक्त्वHS अविसंवायणसंपन्नयाए अ णं जीवे धम्मस्स आराहए भवइ ।। ४८।।५०।।
Is| प्रराक्रमनामै
एकोनत्रिंशMall ___ व्याख्या - 'अजवयाएत्ति' आर्जवेन मायाभावेन कायर्जुकतां कुब्जादिवेषभूविकाराद्यकरणाद्वपुः प्राञ्जलता, भावर्जुकतां यदन्यद्विचिन्तयन् ।
मध्ययनम् लोकभक्तयादिनिमित्तमन्यद्भाषते करोति वा तत्परिहाररूपां, भाषर्जुकतां यदुपहासादिहेतोरन्यदेशभाषया भाषणं तत्परित्यागात्मिकां, तथा l il अविसंवादनं पराविप्रतारणं जनयति । अविसंवादनसम्पन्नतया उपलक्षणत्वात्कायर्जुकतादिसम्पन्नतया च जीवो धर्मस्याराधको भवति, भवान्तरेऽपि ll तदवाप्तेः ।। ४८।।५०।। ईदृशगुणस्यापि विनयादेवेष्टसिद्धिः, स च मार्दवादेवेति तदाह -
मद्दवयाए णं भंते ! जीवे किं जणयइ ? मद्दवयाए णं मिउमद्दवसंपन्ने अदुमयट्ठाणाई निट्ठवेइ ।। ४९।। ५१।।
व्याख्या - माईवेन गम्यमानत्वादभ्यस्यमानेन मृदुर्द्रव्यतो भावतश्चावनमनशीलस्तस्य यन्माईवं सदा सौकुमार्यं तेन सम्पन्नो IS मृदुमावसम्पन्नोऽष्टमदस्थानानि क्षपयति ।। ४९।। ५१।। माईवं च तत्त्वत: सत्यस्थितस्यैव स्यात् तत्रापि भावसत्यं प्रधानमिति तदाह -
भावसञ्चेणं भंते । जीवे किं जणयइ ? भावसञ्चेणं भावविसोहिं जणयइ, भावविसोहिए अ वट्टमाणे जीवे | ॥ अरहंतपण्णत्तस्स धम्मस्स आराहणयाए अब्भुटेइ, अरहंतपण्णत्तस्स धम्मस्स आराहणयाए अब्भुद्वित्ता परलोअधम्मस्स आराहए भवइ ।।५०।। ५२।।
१०५२
hell
Mel
llsil Isil foll
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org