SearchBrowseAboutContactDonate
Page Preview
Page 1093
Loading...
Download File
Download File
Page Text
________________ II Isl ISI el Tell Ill उत्तराध्ययन वीअरागयाए णं भंते ! जीवे किं जणयइ ? वीअरागयाए णं णेहाणुबंधणाणि तण्हाणुबंधणाणि अ वोच्छिंदइडा सम्यक्त्वसूत्रम् १०५१ I मणुण्णामणुण्णेसु सद्द-फरिस-रूव-रस-गंधेसु विरजइ ।। ४५।। ४७।। प्रराक्रमनामै व्याख्या - वीतरागतया रागद्वेषापागमरूपतया स्नेहः पुत्रादिविषयस्तद्रूपाण्यनुबन्धनानि अनुकूलबन्धनानि स्नेहानुबन्धनानि, एकोनत्रिंश मध्ययनम् ॐ तृष्णालोभस्तद्रूपाण्यनुबन्धनानि तृष्णानुबन्धनानि च व्यवच्छिनत्ति । ततश्च मनोज्ञामनोज्ञेषु शब्दादिषु विरज्यते, कषायप्रत्याख्यानेनैव गतत्वेऽपि का वीतरागतायाः पृथगुपादानं रागस्यैव सकलानर्थमूलत्वख्यापनार्थम् ।। ४५।। ४७।। वीतरागत्वस्य च क्षान्तिर्मूलमिति तामाह - खंतीए णं भंते ! जीवे किं जणयइ ? खंतीए णं परीसहे जिणइ ।। ४६।। ४८।। व्याख्या - क्षान्तिः क्रोधजयस्तया परीषहानर्थाद्वधादीन् जयति ।। ४६।। ४८।। शान्तिश्च मुक्तया दृढा स्यादिति तामाह - ||७|| sil मुत्तीए णं भंते ! जीवे किं जणयइ ? मुत्तीए णं अकिंचणं जणयइ, अकिंचणे अजीवे अत्थलोलाणं पुरिसाणं अपत्थणिज्जे का हवइ ।। ४७।। ४९।। ___ व्याख्या - मुक्त्या निर्लोभतया अकिंचणंति' आकिञ्चन्यं नि:परिग्रहत्वं जनयति, अकिञ्चनश्चजीवोऽर्थलोलानांपुरुषाणांचौरादीनामप्रार्थनीयः डा पीडयितुमनभिलषणीयो भवति ।।४७।। ४९।।लोभाभावेचमायाकरणकारणाभावात्तदभावोऽपि स्यादित्यार्जवमाह llsil lel Isl || ||sl || Isil १०५१ For Personal Price Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy